| ÅK, 1, 25, 106.2 |
| lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ // | Context |
| BhPr, 1, 8, 164.2 |
| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Context |
| RArṇ, 12, 205.2 |
| kartarī dṛṣṭimātreṇa tathānyā śabdakartarī // | Context |
| RArṇ, 14, 17.1 |
| dhūmāvaloko navame daśame śabdavedhakaḥ / | Context |
| RArṇ, 14, 18.1 |
| daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ / | Context |
| RArṇ, 15, 197.2 |
| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // | Context |
| RArṇ, 15, 199.2 |
| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // | Context |
| RArṇ, 4, 52.1 |
| na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ / | Context |
| RArṇ, 4, 55.1 |
| śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet / | Context |
| RArṇ, 6, 4.2 |
| pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // | Context |
| RArṇ, 6, 5.1 |
| dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / | Context |
| RājNigh, 13, 34.1 |
| śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / | Context |
| RājNigh, 13, 142.2 |
| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Context |
| RCint, 3, 157.7 |
| catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati // | Context |
| RCūM, 14, 174.1 |
| tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / | Context |
| RCūM, 16, 71.2 |
| śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ // | Context |
| RCūM, 4, 107.1 |
| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ / | Context |
| RHT, 6, 14.1 |
| dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca / | Context |
| RKDh, 1, 2, 17.1 |
| na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ / | Context |
| RKDh, 1, 2, 20.2 |
| śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet // | Context |
| RMañj, 3, 37.1 |
| phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / | Context |
| RRÅ, R.kh., 6, 5.1 |
| nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati / | Context |
| RRÅ, V.kh., 1, 2.1 |
| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Context |
| RRÅ, V.kh., 18, 127.3 |
| tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ // | Context |
| RRÅ, V.kh., 8, 100.1 |
| yāvacciṭaciṭīśabdo nivarteta samāharet / | Context |
| RRS, 11, 12.1 |
| taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā / | Context |
| RRS, 5, 205.1 |
| tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / | Context |
| RRS, 8, 90.0 |
| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // | Context |
| RSK, 2, 59.1 |
| na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam / | Context |