| ÅK, 1, 26, 232.1 |
| gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Context |
| BhPr, 1, 8, 176.1 |
| striyaḥ strībhyaḥ pradātavyāḥ klībaṃ klībe prayojayet / | Context |
| BhPr, 2, 3, 176.2 |
| etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate // | Context |
| RAdhy, 1, 52.2 |
| muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam / | Context |
| RAdhy, 1, 119.1 |
| pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ / | Context |
| RAdhy, 1, 225.2 |
| tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // | Context |
| RAdhy, 1, 346.1 |
| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam / | Context |
| RAdhy, 1, 349.2 |
| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam // | Context |
| RArṇ, 15, 88.1 |
| truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ / | Context |
| RArṇ, 15, 167.2 |
| mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ // | Context |
| RArṇ, 16, 23.0 |
| paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca // | Context |
| RArṇ, 7, 7.2 |
| puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // | Context |
| RCint, 7, 56.1 |
| strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca / | Context |
| RCūM, 14, 63.2 |
| pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam // | Context |
| RCūM, 14, 219.2 |
| tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe // | Context |
| RCūM, 16, 52.1 |
| evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ / | Context |
| RCūM, 16, 84.2 |
| pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / | Context |
| RCūM, 5, 157.1 |
| govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Context |
| RKDh, 1, 1, 171.2 |
| mṛdbhāgatrayasaṃyuktaṃ kiṃcit kupyaṃ pradīyate // | Context |
| RKDh, 1, 1, 242.1 |
| mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ / | Context |
| RKDh, 1, 1, 249.3 |
| tatra sarvaṃ pradātavyaṃ ghanaghātena tāḍayet // | Context |
| RKDh, 1, 2, 32.1 |
| govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Context |
| RMañj, 3, 21.1 |
| strī tu striye pradātavyā klībe klībaṃ tathaiva ca / | Context |
| RMañj, 6, 33.1 |
| maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam / | Context |
| RMañj, 6, 105.1 |
| pradadyādrogiṇe tīvramohavismṛtiśāntaye / | Context |
| RMañj, 6, 213.1 |
| sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak / | Context |
| RMañj, 6, 214.1 |
| māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ / | Context |
| RMañj, 6, 340.2 |
| dinānte ca pradātavyamannaṃ vā mudgayūṣakam // | Context |
| RMañj, 6, 345.1 |
| takraudanaṃ pradātavyamicchābhedī yathecchayā / | Context |
| RPSudh, 1, 89.2 |
| caturthenātha bhāgena grāsa evaṃ pradīyate // | Context |
| RPSudh, 2, 26.1 |
| puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca / | Context |
| RPSudh, 2, 26.2 |
| puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ // | Context |
| RPSudh, 3, 57.1 |
| tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā / | Context |
| RPSudh, 4, 72.2 |
| peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate // | Context |
| RPSudh, 4, 74.2 |
| puṭāstatra pradeyāśca sindūrābhaṃ prajāyate // | Context |
| RRÅ, R.kh., 5, 22.2 |
| strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca // | Context |
| RRÅ, V.kh., 14, 14.1 |
| ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam / | Context |
| RRÅ, V.kh., 14, 60.1 |
| tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet / | Context |
| RRÅ, V.kh., 16, 74.0 |
| drute tāmre pradātavyaṃ tattāraṃ jāyate śubham // | Context |
| RRÅ, V.kh., 20, 138.3 |
| tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam // | Context |
| RRÅ, V.kh., 6, 112.1 |
| śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat / | Context |
| RRÅ, V.kh., 7, 112.2 |
| trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā // | Context |
| RRÅ, V.kh., 8, 7.2 |
| drute vaṅge pradātavyaṃ prativāpaṃ ca secayet // | Context |
| RRÅ, V.kh., 8, 48.2 |
| drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt // | Context |
| RRÅ, V.kh., 8, 129.2 |
| pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam // | Context |
| RRÅ, V.kh., 9, 108.2 |
| drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam // | Context |
| RRÅ, V.kh., 9, 131.2 |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Context |
| RRS, 10, 59.1 |
| govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Context |
| RSK, 2, 61.1 |
| dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt / | Context |
| ŚdhSaṃh, 2, 11, 17.2 |
| hemapatrāṇi teṣāṃ ca pradadyādantarāntaram // | Context |
| ŚdhSaṃh, 2, 11, 18.2 |
| pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 36.2 |
| etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate // | Context |
| ŚdhSaṃh, 2, 12, 67.1 |
| prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam / | Context |
| ŚdhSaṃh, 2, 12, 81.1 |
| dūrvāyāḥ svarasaṃ nasye pradadyāccharkarāyutam / | Context |
| ŚdhSaṃh, 2, 12, 103.1 |
| svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat / | Context |
| ŚdhSaṃh, 2, 12, 105.1 |
| madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / | Context |
| ŚdhSaṃh, 2, 12, 186.1 |
| kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet / | Context |
| ŚdhSaṃh, 2, 12, 292.1 |
| gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ / | Context |