| ÅK, 1, 25, 14.2 | 
	| sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Context | 
	| ÅK, 1, 26, 8.3 | 
	| kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam // | Context | 
	| BhPr, 1, 8, 18.2 | 
	| varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham // | Context | 
	| BhPr, 1, 8, 169.1 | 
	| hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ / | Context | 
	| BhPr, 2, 3, 43.2 | 
	| varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham // | Context | 
	| RArṇ, 12, 57.1 | 
	| candrahema varārohe samaṃ jārayate yadi / | Context | 
	| RArṇ, 12, 191.2 | 
	| kāniciccandratulyāni vyomabhāsāni kānicit / | Context | 
	| RArṇ, 12, 191.3 | 
	| candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // | Context | 
	| RArṇ, 12, 192.2 | 
	| nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // | Context | 
	| RArṇ, 12, 195.2 | 
	| candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet / | Context | 
	| RArṇ, 12, 195.3 | 
	| saptarātraprayogeṇa candravannirmalo bhavet // | Context | 
	| RArṇ, 12, 265.1 | 
	| varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam / | Context | 
	| RArṇ, 12, 305.2 | 
	| kartā hartā svayaṃ siddho jīveccandrārkatārakam // | Context | 
	| RArṇ, 12, 317.2 | 
	| nīlakuñcitakeśaśca jīveccandrārkatārakam // | Context | 
	| RArṇ, 12, 335.2 | 
	| yāvaccandrārkajīvitvam anantabalavīryavān // | Context | 
	| RArṇ, 12, 369.1 | 
	| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Context | 
	| RArṇ, 12, 370.1 | 
	| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Context | 
	| RArṇ, 14, 26.2 | 
	| māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // | Context | 
	| RArṇ, 15, 35.2 | 
	| bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // | Context | 
	| RArṇ, 15, 64.2 | 
	| sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet // | Context | 
	| RArṇ, 15, 76.1 | 
	| candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam / | Context | 
	| RArṇ, 15, 128.3 | 
	| śatāṃśena tu candrārkaṃ vedhayet suravandite // | Context | 
	| RArṇ, 16, 85.1 | 
	| sevante candravadanāḥ sarvābharaṇabhūṣitāḥ / | Context | 
	| RArṇ, 8, 63.2 | 
	| candrārkapattralepena śatabhāgena vedhayet // | Context | 
	| RājNigh, 13, 211.2 | 
	| yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // | Context | 
	| RCint, 3, 2.2 | 
	| kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // | Context | 
	| RCint, 3, 156.1 | 
	| daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / | Context | 
	| RCint, 3, 170.1 | 
	| candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ / | Context | 
	| RCint, 8, 94.2 | 
	| patanti candratārāśca mithyā cedahamabruvam // | Context | 
	| RCūM, 10, 12.1 | 
	| sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / | Context | 
	| RCūM, 10, 69.2 | 
	| rasāyanavidhānena jīveccandrārkatārakam // | Context | 
	| RCūM, 4, 16.2 | 
	| sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Context | 
	| RHT, 18, 20.1 | 
	| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Context | 
	| RKDh, 1, 1, 8.2 | 
	| pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye // | Context | 
	| RMañj, 6, 109.1 | 
	| sacandracandanarasollepanaṃ kuru śītalam / | Context | 
	| RPSudh, 2, 99.1 | 
	| baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / | Context | 
	| RRÅ, V.kh., 1, 40.1 | 
	| sumuhūrte sunakṣatre candratārābalānvite / | Context | 
	| RRÅ, V.kh., 18, 133.1 | 
	| avadhyo devadaityānāṃ yāvaccandrārkamedinī / | Context | 
	| RRÅ, V.kh., 6, 125.3 | 
	| nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam / | Context | 
	| RRÅ, V.kh., 8, 8.2 | 
	| tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam // | Context | 
	| RRÅ, V.kh., 9, 78.1 | 
	| śatamāṃśena tenaiva candrārkau vedhayed drutam / | Context | 
	| RRÅ, V.kh., 9, 91.1 | 
	| athavā madhunāktena candrārkau lepayettataḥ / | Context | 
	| RRS, 11, 94.1 | 
	| saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / | Context | 
	| RRS, 2, 13.2 | 
	| sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // | Context | 
	| RRS, 2, 97.2 | 
	| sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // | Context | 
	| RRS, 8, 17.2 | 
	| sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Context | 
	| RRS, 9, 81.2 | 
	| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Context | 
	| RSK, 2, 62.2 | 
	| sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat // | Context | 
	| ŚdhSaṃh, 2, 12, 73.1 | 
	| site pakṣe jāte candrabale tathā / | Context | 
	| ŚdhSaṃh, 2, 12, 146.2 | 
	| paścānmṛgamadaś candratulasīrasabhāvitaḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 272.2 | 
	| mustaṃ mṛgamadaḥ kṛṣṇā jalaṃ candraśca miśrayet // | Context |