| ÅK, 2, 1, 203.1 |
| vaṅgastambhe nāgarāje krame vātīva śasyate / | Context |
| BhPr, 1, 8, 171.2 |
| śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca // | Context |
| RArṇ, 12, 138.2 |
| sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // | Context |
| RArṇ, 15, 129.1 |
| punastenaiva yogena piṣṭīstambhaṃ tu kārayet / | Context |
| RArṇ, 15, 186.0 |
| dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // | Context |
| RArṇ, 6, 76.2 |
| vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca // | Context |
| RArṇ, 7, 44.2 |
| rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet // | Context |
| RArṇ, 8, 53.1 |
| tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari / | Context |
| RArṇ, 8, 79.3 |
| udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ // | Context |
| RCint, 3, 150.1 |
| rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / | Context |
| RCint, 7, 55.2 |
| vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam // | Context |
| RCint, 8, 211.2 |
| āmavātaṃ sarvarūpaṃ jihvāstambhaṃ galagraham // | Context |
| RCint, 8, 238.1 |
| karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / | Context |
| RHT, 18, 24.2 |
| piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta // | Context |
| RHT, 5, 44.1 |
| piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu / | Context |
| RKDh, 1, 1, 154.1 |
| tato narotsedhamitau stambhau bhūtau tu vinyaset / | Context |
| RKDh, 1, 1, 155.1 |
| tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam / | Context |
| RMañj, 3, 20.2 |
| vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ // | Context |
| RMañj, 3, 60.2 |
| sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ // | Context |
| RMañj, 6, 312.1 |
| karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Context |
| RPSudh, 2, 3.1 |
| pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ / | Context |
| RPSudh, 2, 11.3 |
| dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā / | Context |
| RPSudh, 2, 17.2 |
| dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param / | Context |
| RPSudh, 2, 17.3 |
| vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam // | Context |
| RPSudh, 2, 74.2 |
| piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi // | Context |
| RPSudh, 2, 84.2 |
| śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā // | Context |
| RPSudh, 2, 91.2 |
| mukham utpadyate samyak vīryastaṃbhakaro 'pyayam // | Context |
| RPSudh, 5, 27.2 |
| vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham // | Context |
| RRÅ, V.kh., 10, 21.1 |
| dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ / | Context |
| RRÅ, V.kh., 18, 84.2 |
| anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ // | Context |
| RRÅ, V.kh., 8, 4.2 |
| tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // | Context |
| RRÅ, V.kh., 8, 5.2 |
| catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam // | Context |
| RRÅ, V.kh., 8, 14.2 |
| bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param // | Context |
| RRÅ, V.kh., 8, 38.2 |
| tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam // | Context |
| RRÅ, V.kh., 8, 88.2 |
| ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ // | Context |
| RSK, 2, 64.1 |
| vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī / | Context |
| RSK, 3, 12.2 |
| vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam // | Context |