| ÅK, 1, 25, 70.1 | 
	| bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam / | Context | 
	| ÅK, 1, 25, 82.1 | 
	| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam / | Context | 
	| ÅK, 1, 25, 83.1 | 
	| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam / | Context | 
	| ÅK, 1, 26, 187.2 | 
	| gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam // | Context | 
	| ÅK, 2, 1, 77.2 | 
	| aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām // | Context | 
	| ÅK, 2, 1, 189.2 | 
	| maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate // | Context | 
	| ÅK, 2, 1, 226.2 | 
	| bhakṣayettu śaratkāle nityaṃ tanmalamāharet // | Context | 
	| ÅK, 2, 1, 228.2 | 
	| mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam // | Context | 
	| ÅK, 2, 1, 260.3 | 
	| mūlāmaśūlajvaraśophahārī kaṃpillako malāpahārī // | Context | 
	| ÅK, 2, 1, 293.2 | 
	| dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasārakam // | Context | 
	| BhPr, 1, 8, 9.1 | 
	| tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Context | 
	| BhPr, 1, 8, 52.1 | 
	| dhmāyamānasya lohasya malaṃ maṇḍūramucyate / | Context | 
	| BhPr, 1, 8, 96.1 | 
	| malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Context | 
	| BhPr, 1, 8, 97.1 | 
	| malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / | Context | 
	| BhPr, 1, 8, 98.1 | 
	| vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase / | Context | 
	| BhPr, 1, 8, 134.2 | 
	| malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Context | 
	| BhPr, 1, 8, 156.1 | 
	| paṅkastu jalakalkaśca culukaḥ kardamo malaḥ / | Context | 
	| BhPr, 2, 3, 2.1 | 
	| tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Context | 
	| BhPr, 2, 3, 129.2 | 
	| tacchodhanamṛte vyarthamanekamalamelanāt // | Context | 
	| BhPr, 2, 3, 134.1 | 
	| no preview | Context | 
	| BhPr, 2, 3, 143.2 | 
	| yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt / | Context | 
	| BhPr, 2, 3, 143.3 | 
	| tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // | Context | 
	| BhPr, 2, 3, 158.2 | 
	| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Context | 
	| BhPr, 2, 3, 165.1 | 
	| gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / | Context | 
	| BhPr, 2, 3, 166.2 | 
	| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Context | 
	| BhPr, 2, 3, 230.2 | 
	| malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Context | 
	| MPālNigh, 4, 14.2 | 
	| kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // | Context | 
	| RAdhy, 1, 17.1 | 
	| maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / | Context | 
	| RAdhy, 1, 21.2 | 
	| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Context | 
	| RAdhy, 1, 38.2 | 
	| triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // | Context | 
	| RAdhy, 1, 288.1 | 
	| karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ / | Context | 
	| RAdhy, 1, 290.1 | 
	| vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ / | Context | 
	| RArṇ, 10, 13.2 | 
	| malago malarūpeṇa sadhūmo dhūmago bhavet // | Context | 
	| RArṇ, 10, 18.2 | 
	| jale gatirmalagatiḥ punar haṃsagatistataḥ // | Context | 
	| RArṇ, 10, 31.1 | 
	| pāradasya trayo doṣā viṣaṃ vahnirmalas tathā / | Context | 
	| RArṇ, 10, 31.3 | 
	| malenodararogī syāt mriyate ca rasāyane // | Context | 
	| RArṇ, 10, 42.2 | 
	| citrakastu malaṃ hanyāt kumārī saptakañcukam // | Context | 
	| RArṇ, 12, 81.2 | 
	| aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt // | Context | 
	| RArṇ, 12, 251.0 | 
	| tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam // | Context | 
	| RArṇ, 12, 274.3 | 
	| yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // | Context | 
	| RArṇ, 17, 8.2 | 
	| kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ / | Context | 
	| RArṇ, 17, 11.1 | 
	| gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / | Context | 
	| RArṇ, 17, 15.1 | 
	| mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ / | Context | 
	| RArṇ, 4, 32.2 | 
	| ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Context | 
	| RArṇ, 5, 43.1 | 
	| sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ / | Context | 
	| RArṇ, 7, 92.2 | 
	| pārāvatamalakṣudramatsyadrāvakapañcakam // | Context | 
	| RArṇ, 7, 117.3 | 
	| niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // | Context | 
	| RArṇ, 7, 127.1 | 
	| śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā / | Context | 
	| RArṇ, 8, 85.1 | 
	| bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ / | Context | 
	| RCint, 3, 10.1 | 
	| maladoṣāpanuttyarthaṃ mardanotthāpane śubhe / | Context | 
	| RCint, 3, 104.2 | 
	| taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // | Context | 
	| RCint, 3, 105.1 | 
	| malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / | Context | 
	| RCint, 3, 133.1 | 
	| bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ / | Context | 
	| RCint, 3, 135.0 | 
	| ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni // | Context | 
	| RCint, 3, 206.1 | 
	| sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi / | Context | 
	| RCint, 4, 7.1 | 
	| piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / | Context | 
	| RCint, 5, 1.2 | 
	| dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate // | Context | 
	| RCint, 7, 91.1 | 
	| malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam / | Context | 
	| RCint, 8, 102.1 | 
	| kāle malapravṛttirlāghavamudare viśuddhir udgāre / | Context | 
	| RCint, 8, 128.2 | 
	| maladhūlimat sarvaṃ sarvatra vivarjayettasmāt // | Context | 
	| RCint, 8, 218.2 | 
	| jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu // | Context | 
	| RCint, 8, 224.2 | 
	| viśeṣeṇa praśasyante malā hemādidhātujāḥ // | Context | 
	| RCūM, 10, 5.2 | 
	| tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // | Context | 
	| RCūM, 10, 60.1 | 
	| ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ / | Context | 
	| RCūM, 11, 43.1 | 
	| chāgalasyātha bālasya malena ca samanvitam / | Context | 
	| RCūM, 12, 53.2 | 
	| pittapradhānarogaghnaṃ dīpanaṃ malamocanam // | Context | 
	| RCūM, 14, 180.2 | 
	| rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam // | Context | 
	| RCūM, 15, 10.2 | 
	| tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā // | Context | 
	| RCūM, 15, 23.1 | 
	| doṣo malo viṣaṃ vahnir mado darpaśca tatphalam / | Context | 
	| RCūM, 15, 36.2 | 
	| sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ // | Context | 
	| RCūM, 16, 33.1 | 
	| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Context | 
	| RCūM, 4, 82.2 | 
	| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // | Context | 
	| RCūM, 4, 83.2 | 
	| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Context | 
	| RCūM, 5, 29.2 | 
	| taṇḍulāḥ syur malojhitāḥ // | Context | 
	| RCūM, 9, 28.2 | 
	| sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / | Context | 
	| RCūM, 9, 31.1 | 
	| kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam / | Context | 
	| RHT, 12, 4.1 | 
	| ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ / | Context | 
	| RHT, 12, 6.2 | 
	| mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // | Context | 
	| RHT, 16, 5.1 | 
	| vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca / | Context | 
	| RHT, 16, 5.2 | 
	| karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena // | Context | 
	| RHT, 17, 4.2 | 
	| mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt // | Context | 
	| RHT, 18, 42.2 | 
	| mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca // | Context | 
	| RHT, 2, 5.1 | 
	| malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / | Context | 
	| RHT, 2, 5.2 | 
	| mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // | Context | 
	| RHT, 2, 6.1 | 
	| gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / | Context | 
	| RHT, 3, 23.2 | 
	| tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // | Context | 
	| RHT, 6, 4.2 | 
	| samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena // | Context | 
	| RKDh, 1, 1, 181.2 | 
	| gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam // | Context | 
	| RKDh, 1, 1, 201.2 | 
	| ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā // | Context | 
	| RMañj, 1, 17.2 | 
	| malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ // | Context | 
	| RMañj, 1, 21.2 | 
	| dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // | Context | 
	| RMañj, 1, 24.1 | 
	| rājavṛkṣo malaṃ hanti pāvako hanti pāvakam / | Context | 
	| RMañj, 3, 59.2 | 
	| mahiṣīmalasammiśraṃ vidhāyāsyātha golakam // | Context | 
	| RMañj, 3, 67.1 | 
	| malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam / | Context | 
	| RMañj, 5, 70.1 | 
	| dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān / | Context | 
	| RMañj, 6, 24.1 | 
	| malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam / | Context | 
	| RMañj, 6, 24.2 | 
	| ato viśeṣato rakṣedyakṣmiṇo malaretasī // | Context | 
	| RPSudh, 1, 26.2 | 
	| malo viṣaṃ tathā vahnirmado darpaśca vai kramāt / | Context | 
	| RPSudh, 1, 40.2 | 
	| bahirmalavināśāya rasarājaṃ tu niścitam // | Context | 
	| RPSudh, 1, 125.1 | 
	| tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam / | Context | 
	| RPSudh, 1, 134.1 | 
	| karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram / | Context | 
	| RPSudh, 3, 57.2 | 
	| rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi // | Context | 
	| RPSudh, 7, 51.2 | 
	| pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham // | Context | 
	| RRÅ, R.kh., 1, 27.1 | 
	| nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / | Context | 
	| RRÅ, R.kh., 1, 28.1 | 
	| gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt / | Context | 
	| RRÅ, R.kh., 2, 6.1 | 
	| rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / | Context | 
	| RRÅ, R.kh., 7, 9.2 | 
	| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Context | 
	| RRÅ, V.kh., 10, 42.2 | 
	| yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam // | Context | 
	| RRÅ, V.kh., 10, 47.1 | 
	| manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam / | Context | 
	| RRÅ, V.kh., 13, 8.1 | 
	| pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam / | Context | 
	| RRÅ, V.kh., 2, 30.2 | 
	| mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ // | Context | 
	| RRÅ, V.kh., 2, 31.2 | 
	| peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām // | Context | 
	| RRÅ, V.kh., 3, 22.2 | 
	| gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Context | 
	| RRÅ, V.kh., 5, 17.2 | 
	| rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam // | Context | 
	| RRÅ, V.kh., 8, 4.2 | 
	| tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // | Context | 
	| RRÅ, V.kh., 8, 138.1 | 
	| gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / | Context | 
	| RRÅ, V.kh., 8, 144.2 | 
	| sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // | Context | 
	| RRÅ, V.kh., 9, 5.1 | 
	| mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam / | Context | 
	| RRS, 10, 94.1 | 
	| sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / | Context | 
	| RRS, 10, 97.1 | 
	| kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam / | Context | 
	| RRS, 11, 20.1 | 
	| viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ / | Context | 
	| RRS, 11, 34.1 | 
	| gṛhakanyā malaṃ hanyāttriphalā vahnināśinī / | Context | 
	| RRS, 11, 92.2 | 
	| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Context | 
	| RRS, 2, 5.2 | 
	| tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // | Context | 
	| RRS, 3, 95.2 | 
	| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Context | 
	| RRS, 4, 59.2 | 
	| pittapradhānarogaghnaṃ dīpanaṃ malamocanam // | Context | 
	| RRS, 5, 213.2 | 
	| rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam // | Context | 
	| RRS, 8, 62.2 | 
	| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // | Context | 
	| RRS, 8, 63.2 | 
	| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Context | 
	| RSK, 1, 6.1 | 
	| malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ / | Context | 
	| ŚdhSaṃh, 2, 11, 17.1 | 
	| pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 140.2 | 
	| ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet // | Context | 
	| ŚdhSaṃh, 2, 12, 290.0 | 
	| no preview | Context |