| ÅK, 1, 25, 14.2 | 
	|   sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Context | 
	| ÅK, 1, 25, 15.2 | 
	|   sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam // | Context | 
	| ÅK, 1, 25, 72.1 | 
	|   dalairvā varṇikāgrāso bhañjanī vādinirmitā / | Context | 
	| ÅK, 1, 26, 210.1 | 
	|   gartāddharaṇiparyantaṃ tiryagdalasamanvitam / | Context | 
	| ÅK, 2, 1, 271.1 | 
	|   sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Context | 
	| BhPr, 1, 8, 9.1 | 
	|   tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Context | 
	| BhPr, 1, 8, 19.1 | 
	|   kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Context | 
	| BhPr, 1, 8, 118.2 | 
	|   muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam // | Context | 
	| BhPr, 2, 3, 2.1 | 
	|   tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Context | 
	| BhPr, 2, 3, 44.1 | 
	|   kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Context | 
	| BhPr, 2, 3, 100.1 | 
	|   dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā / | Context | 
	| BhPr, 2, 3, 222.1 | 
	|   sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu / | Context | 
	| RAdhy, 1, 439.2 | 
	|   jarakīśadalānīva teṣāṃ patrāṇi kārayet // | Context | 
	| RArṇ, 11, 168.2 | 
	|   ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā // | Context | 
	| RArṇ, 11, 185.1 | 
	|   pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu / | Context | 
	| RArṇ, 12, 163.1 | 
	|   dalasya bhāgamekaṃ tu tārapañcakameva ca / | Context | 
	| RArṇ, 16, 55.0 | 
	|   ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet // | Context | 
	| RArṇ, 16, 109.2 | 
	|   kārayeddaladharmāṃśca lepayet pūrvayogataḥ // | Context | 
	| RArṇ, 17, 17.0 | 
	|   ataḥ paraṃ pravakṣyāmi hematāradalāni tu // | Context | 
	| RArṇ, 17, 30.2 | 
	|   tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam // | Context | 
	| RArṇ, 17, 34.2 | 
	|   trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Context | 
	| RArṇ, 17, 35.2 | 
	|   trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Context | 
	| RArṇ, 17, 39.0 | 
	|   sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet // | Context | 
	| RArṇ, 17, 41.2 | 
	|   taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet // | Context | 
	| RArṇ, 17, 45.2 | 
	|   mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // | Context | 
	| RArṇ, 17, 61.2 | 
	|   śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // | Context | 
	| RArṇ, 17, 89.0 | 
	|   uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // | Context | 
	| RArṇ, 17, 89.0 | 
	|   uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // | Context | 
	| RArṇ, 17, 94.1 | 
	|   tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet / | Context | 
	| RArṇ, 17, 110.0 | 
	|   sahasradhā visphuṭitaṃ dalaṃ bhajati mārdavam // | Context | 
	| RArṇ, 17, 114.2 | 
	|   jāyate kharasattvānāṃ dalānāmapi mārdavam // | Context | 
	| RArṇ, 17, 139.2 | 
	|   nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet // | Context | 
	| RArṇ, 17, 147.0 | 
	|   niṣecayecca śataśo dalaṃ rajyati rakṣitam // | Context | 
	| RArṇ, 17, 154.1 | 
	|   mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām / | Context | 
	| RArṇ, 17, 154.2 | 
	|   dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā // | Context | 
	| RArṇ, 17, 155.2 | 
	|   dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Context | 
	| RArṇ, 5, 7.2 | 
	|   etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ / | Context | 
	| RArṇ, 8, 75.1 | 
	|   nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha / | Context | 
	| RArṇ, 8, 79.2 | 
	|   idaṃ dalānāṃ bījānāṃ rasarājasya rañjane / | Context | 
	| RArṇ, 9, 9.1 | 
	|   ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ / | Context | 
	| RArṇ, 9, 16.1 | 
	|   koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ / | Context | 
	| RCint, 3, 90.1 | 
	|   ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ / | Context | 
	| RCint, 3, 147.1 | 
	|   ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam / | Context | 
	| RCint, 6, 46.1 | 
	|   śaśihāṭakahelidalaṃ balinā / | Context | 
	| RCint, 8, 20.1 | 
	|   palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / | Context | 
	| RCint, 8, 23.1 | 
	|   candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī / | Context | 
	| RCint, 8, 182.1 | 
	|   kebukatālakarīrān vārtākupaṭolaphaladalasametān / | Context | 
	| RCūM, 10, 5.1 | 
	|   pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Context | 
	| RCūM, 10, 11.1 | 
	|   snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / | Context | 
	| RCūM, 10, 111.1 | 
	|   sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ / | Context | 
	| RCūM, 11, 23.1 | 
	|   kṣārāmlatailasauvīravidāhidvidalaṃ tathā / | Context | 
	| RCūM, 11, 60.2 | 
	|   kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Context | 
	| RCūM, 11, 68.1 | 
	|   añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / | Context | 
	| RCūM, 11, 111.1 | 
	|   sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Context | 
	| RCūM, 13, 46.2 | 
	|   ardhāṅguladalenātha pariśoṣya kharātape // | Context | 
	| RCūM, 13, 67.2 | 
	|   aṅgulārdhadalenaiva śilājena vimardayet // | Context | 
	| RCūM, 14, 43.2 | 
	|   rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Context | 
	| RCūM, 14, 61.2 | 
	|   tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // | Context | 
	| RCūM, 14, 74.2 | 
	|   kṛtakaṇṭakavedhyāni palatāmradalānyatha / | Context | 
	| RCūM, 14, 98.1 | 
	|   ciñcāphaladalakvāthādayo doṣamudasyati / | Context | 
	| RCūM, 14, 107.1 | 
	|   yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / | Context | 
	| RCūM, 14, 136.1 | 
	|   satālenārkadugdhena liptvā vaṅgadalānyatha / | Context | 
	| RCūM, 14, 214.1 | 
	|   ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet / | Context | 
	| RCūM, 14, 214.2 | 
	|   tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Context | 
	| RCūM, 14, 224.1 | 
	|   sampiṣyottaravāruṇyā peṭakāryā dalānyatha / | Context | 
	| RCūM, 4, 16.2 | 
	|   sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Context | 
	| RCūM, 4, 17.2 | 
	|   sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam // | Context | 
	| RCūM, 4, 74.1 | 
	|   dalair vā varṇikāhrāso bhañjinī vādibhirmatā / | Context | 
	| RHT, 11, 13.2 | 
	|   dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Context | 
	| RHT, 17, 8.2 | 
	|   dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ // | Context | 
	| RHT, 18, 11.1 | 
	|   ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam / | Context | 
	| RHT, 18, 75.2 | 
	|   tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam // | Context | 
	| RHT, 2, 14.1 | 
	|   ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena / | Context | 
	| RHT, 3, 1.1 | 
	|   ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ / | Context | 
	| RHT, 7, 2.2 | 
	|   śigro rasaśatabhāvyaistāmradalānyapi jārayati // | Context | 
	| RMañj, 3, 36.3 | 
	|   dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam // | Context | 
	| RMañj, 5, 8.1 | 
	|   rasasya bhasmanā vātha rasairvā lepayeddalam / | Context | 
	| RMañj, 6, 72.2 | 
	|   nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Context | 
	| RMañj, 6, 255.2 | 
	|   saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // | Context | 
	| RMañj, 6, 281.2 | 
	|   vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam // | Context | 
	| RMañj, 6, 299.1 | 
	|   dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Context | 
	| RMañj, 6, 303.1 | 
	|   śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / | Context | 
	| RPSudh, 1, 3.1 | 
	|   vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam / | Context | 
	| RPSudh, 3, 41.1 | 
	|   vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate / | Context | 
	| RPSudh, 3, 56.2 | 
	|   praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // | Context | 
	| RPSudh, 3, 56.2 | 
	|   praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // | Context | 
	| RPSudh, 4, 16.1 | 
	|   hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai / | Context | 
	| RPSudh, 4, 97.1 | 
	|   śuddhanāgasya patrāṇi sadalānyeva kārayet / | Context | 
	| RPSudh, 5, 8.1 | 
	|   pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam / | Context | 
	| RPSudh, 5, 23.1 | 
	|   nāgavallīdalarasairvaṭamūlatvacā tathā / | Context | 
	| RPSudh, 5, 81.1 | 
	|   pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat / | Context | 
	| RPSudh, 6, 2.1 | 
	|   tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam / | Context | 
	| RPSudh, 6, 3.1 | 
	|   dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam / | Context | 
	| RPSudh, 6, 89.1 | 
	|   bhavedgurjarake deśe sadalaṃ pītavarṇakam / | Context | 
	| RRÅ, R.kh., 3, 22.2 | 
	|   kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet // | Context | 
	| RRÅ, R.kh., 4, 43.1 | 
	|   drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / | Context | 
	| RRÅ, R.kh., 6, 3.2 | 
	|   muñcatyagnau vinikṣipte pināko dalasaṃcayam // | Context | 
	| RRÅ, R.kh., 6, 12.2 | 
	|   evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe // | Context | 
	| RRÅ, R.kh., 6, 33.1 | 
	|   dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ / | Context | 
	| RRÅ, R.kh., 8, 87.1 | 
	|   vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet / | Context | 
	| RRÅ, V.kh., 1, 58.1 | 
	|   pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt / | Context | 
	| RRÅ, V.kh., 10, 9.1 | 
	|   lohasya kuṭyamānasya sutaptasya dalāni vai / | Context | 
	| RRÅ, V.kh., 10, 13.1 | 
	|   kharparasthe drute nāge brahmabījadalāni hi / | Context | 
	| RRÅ, V.kh., 10, 21.1 | 
	|   dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ / | Context | 
	| RRÅ, V.kh., 10, 77.1 | 
	|   bhāvayenniculakṣāraṃ devadālīdaladravaiḥ / | Context | 
	| RRÅ, V.kh., 10, 79.1 | 
	|   kośātakīdalarasairbhāvayeddinasaptakam / | Context | 
	| RRÅ, V.kh., 15, 41.1 | 
	|   tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca / | Context | 
	| RRÅ, V.kh., 15, 54.2 | 
	|   veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // | Context | 
	| RRÅ, V.kh., 19, 35.1 | 
	|   rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī / | Context | 
	| RRÅ, V.kh., 20, 12.2 | 
	|   jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat // | Context | 
	| RRÅ, V.kh., 3, 55.3 | 
	|   taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // | Context | 
	| RRÅ, V.kh., 3, 58.1 | 
	|   patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / | Context | 
	| RRÅ, V.kh., 5, 1.1 | 
	|   mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / | Context | 
	| RRÅ, V.kh., 6, 56.2 | 
	|   tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // | Context | 
	| RRÅ, V.kh., 8, 94.2 | 
	|   ityevaṃ saptadhā kuryāt vāde syāddalayogyakam // | Context | 
	| RRÅ, V.kh., 8, 97.0 | 
	|   ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat // | Context | 
	| RRÅ, V.kh., 8, 129.2 | 
	|   pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam // | Context | 
	| RRÅ, V.kh., 8, 139.1 | 
	|   nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai / | Context | 
	| RRÅ, V.kh., 8, 140.2 | 
	|   tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet // | Context | 
	| RRÅ, V.kh., 8, 141.2 | 
	|   ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam // | Context | 
	| RRÅ, V.kh., 8, 142.2 | 
	|   dattvā dalasya saṃrudhya samyaggajapuṭe pacet // | Context | 
	| RRÅ, V.kh., 8, 144.2 | 
	|   sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // | Context | 
	| RRS, 11, 44.2 | 
	|   ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // | Context | 
	| RRS, 11, 51.2 | 
	|   nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // | Context | 
	| RRS, 11, 127.2 | 
	|   ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale / | Context | 
	| RRS, 2, 5.1 | 
	|   pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Context | 
	| RRS, 2, 11.1 | 
	|   snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam / | Context | 
	| RRS, 2, 142.2 | 
	|   sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ // | Context | 
	| RRS, 3, 35.1 | 
	|   kṣārāmlatailasauvīravidāhi dvidalaṃ tathā / | Context | 
	| RRS, 3, 99.2 | 
	|   kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Context | 
	| RRS, 3, 155.1 | 
	|   sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Context | 
	| RRS, 4, 10.1 | 
	|   kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Context | 
	| RRS, 5, 45.2 | 
	|   rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Context | 
	| RRS, 5, 119.1 | 
	|   yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ / | Context | 
	| RRS, 5, 159.1 | 
	|   satālenārkadugdhena liptvā vaṃgadalāni ca / | Context | 
	| RRS, 5, 233.1 | 
	|   saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha / | Context | 
	| RRS, 8, 17.2 | 
	|   sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Context | 
	| RRS, 8, 18.2 | 
	|   sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // | Context | 
	| RSK, 2, 65.1 | 
	|   kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / | Context | 
	| ŚdhSaṃh, 2, 12, 53.2 | 
	|   guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam // | Context |