| KaiNigh, 2, 73.2 |
| cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam // | Context |
| KaiNigh, 2, 97.2 |
| saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // | Context |
| RArṇ, 9, 14.3 |
| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Context |
| RKDh, 1, 1, 259.2 |
| tatsikthaṃ jalayantrādau lepe pravaramīritam // | Context |
| RPSudh, 4, 111.2 |
| jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Context |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Context |