| ÅK, 1, 26, 106.1 | 
	| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet / | Context | 
	| BhPr, 2, 3, 215.2 | 
	| trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ // | Context | 
	| BhPr, 2, 3, 243.2 | 
	| secayetpācayedevaṃ saptarātreṇa śudhyati // | Context | 
	| RArṇ, 11, 170.1 | 
	| karañjatailamadhye tu daśarātraṃ nidhāpayet / | Context | 
	| RArṇ, 12, 126.1 | 
	| mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet / | Context | 
	| RArṇ, 12, 177.2 | 
	| tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // | Context | 
	| RArṇ, 12, 195.3 | 
	| saptarātraprayogeṇa candravannirmalo bhavet // | Context | 
	| RArṇ, 12, 196.1 | 
	| ekaviṃśatirātreṇa jīvedbrahmadinatrayam / | Context | 
	| RArṇ, 12, 246.1 | 
	| ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ / | Context | 
	| RArṇ, 12, 256.0 | 
	| svedayet saptarātraṃ tu trilohena ca veṣṭayet // | Context | 
	| RArṇ, 12, 372.2 | 
	| triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt // | Context | 
	| RArṇ, 15, 15.2 | 
	| ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // | Context | 
	| RArṇ, 15, 156.1 | 
	| ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ / | Context | 
	| RArṇ, 15, 188.2 | 
	| ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet // | Context | 
	| RArṇ, 15, 197.1 | 
	| ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / | Context | 
	| RArṇ, 15, 204.0 | 
	| haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet // | Context | 
	| RArṇ, 16, 98.1 | 
	| ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam / | Context | 
	| RArṇ, 16, 106.1 | 
	| ahorātraṃ trirātraṃ vā citradharmā bhavanti te / | Context | 
	| RArṇ, 4, 19.2 | 
	| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Context | 
	| RArṇ, 4, 19.2 | 
	| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Context | 
	| RArṇ, 7, 33.2 | 
	| mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // | Context | 
	| RArṇ, 7, 117.2 | 
	| piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ / | Context | 
	| RCint, 3, 217.3 | 
	| divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet // | Context | 
	| RCint, 4, 27.1 | 
	| mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ / | Context | 
	| RCint, 8, 194.1 | 
	| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Context | 
	| RCūM, 10, 58.2 | 
	| puṭanātsaptarātreṇa rājāvartto mṛto bhavet // | Context | 
	| RCūM, 14, 152.1 | 
	| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Context | 
	| RCūM, 14, 218.1 | 
	| dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / | Context | 
	| RCūM, 14, 227.1 | 
	| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param / | Context | 
	| RMañj, 2, 7.1 | 
	| rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / | Context | 
	| RMañj, 3, 40.2 | 
	| trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // | Context | 
	| RRÅ, R.kh., 2, 8.2 | 
	| pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet // | Context | 
	| RRÅ, R.kh., 5, 25.2 | 
	| secayettāni pratyekaṃ saptarātreṇa śudhyati // | Context | 
	| RRÅ, V.kh., 15, 42.2 | 
	| karaṃjatailamadhye tu daśarātraṃ tu dhārayet // | Context | 
	| RRÅ, V.kh., 16, 50.1 | 
	| divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Context | 
	| RRÅ, V.kh., 7, 19.2 | 
	| karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Context | 
	| RRS, 11, 82.2 | 
	| triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca // | Context | 
	| RRS, 11, 83.2 | 
	| sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā // | Context | 
	| RRS, 3, 157.2 | 
	| trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Context | 
	| RRS, 5, 177.1 | 
	| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Context | 
	| RRS, 5, 235.2 | 
	| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param // | Context | 
	| RRS, 9, 30.2 | 
	| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Context | 
	| RSK, 2, 61.2 | 
	| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Context | 
	| ŚdhSaṃh, 2, 12, 155.2 | 
	| dhānyarāśau nyasetpaścādahorātrātsamuddharet // | Context | 
	| ŚdhSaṃh, 2, 12, 192.1 | 
	| sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ / | Context |