| BhPr, 2, 3, 174.1 |
| adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā / | Context |
| BhPr, 2, 3, 226.1 |
| evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā / | Context |
| RAdhy, 1, 411.1 |
| daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ / | Context |
| RājNigh, 13, 211.1 |
| snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / | Context |
| RCint, 3, 193.2 |
| sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // | Context |
| RCint, 3, 195.1 |
| tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā / | Context |
| RCint, 6, 40.2 |
| anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ // | Context |
| RCint, 7, 29.1 |
| yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā / | Context |
| RCint, 7, 30.1 |
| prathame sārṣapī mātrā dvitīye sarṣapadvayam / | Context |
| RCint, 7, 37.1 |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Context |
| RCint, 8, 4.1 |
| mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā / | Context |
| RCint, 8, 4.2 |
| mātrāhrāsaḥ kāryo vaiguṇye tyāgasamaye ca // | Context |
| RCint, 8, 113.1 |
| pañcapalādirmātrā tadabhāve tadanusārato grāhyam / | Context |
| RCint, 8, 160.2 |
| stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // | Context |
| RCint, 8, 233.0 |
| mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī // | Context |
| RCūM, 10, 26.2 |
| bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā // | Context |
| RCūM, 11, 75.2 |
| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // | Context |
| RCūM, 13, 13.2 |
| pippalīmadhunā sārdhaṃ sevitaṃ vallamātrayā // | Context |
| RCūM, 14, 158.1 |
| madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Context |
| RCūM, 14, 217.2 |
| tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā // | Context |
| RCūM, 16, 35.1 |
| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Context |
| RCūM, 16, 41.1 |
| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Context |
| RHT, 18, 52.2 |
| liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam // | Context |
| RHT, 18, 55.2 |
| hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam // | Context |
| RHT, 18, 57.1 |
| hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva / | Context |
| RKDh, 1, 1, 167.2 |
| mātrayā jvālamārgeṇa jvālayecca hutāśanam // | Context |
| RKDh, 1, 2, 53.1 |
| pañcapalādikaṃ mātrā tadabhāve tadanusārato grāhyam / | Context |
| RMañj, 4, 16.1 |
| prathame sarṣapī mātrā dvitīye sarṣapadvayam / | Context |
| RMañj, 4, 23.1 |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Context |
| RMañj, 6, 5.1 |
| mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / | Context |
| RMañj, 6, 5.2 |
| tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet // | Context |
| RMañj, 6, 119.1 |
| mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā / | Context |
| RMañj, 6, 188.2 |
| ayamagnikumārākhyo raso mātrāsya raktikā // | Context |
| RMañj, 6, 202.2 |
| mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ // | Context |
| RMañj, 6, 280.1 |
| lavaṅgaṃ maricaṃ jātīphalaṃ karpūramātrayā / | Context |
| RMañj, 6, 288.2 |
| lohaṃ ca kramavṛddhāni kuryādetāni mātrayā // | Context |
| RPSudh, 1, 164.1 |
| eṣā mātrā rase proktā sarvakarmaviśāradaiḥ / | Context |
| RPSudh, 2, 85.2 |
| aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā // | Context |
| RPSudh, 5, 98.1 |
| samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu / | Context |
| RRÅ, R.kh., 1, 21.1 |
| mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit / | Context |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Context |
| RRÅ, V.kh., 12, 82.1 |
| mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā / | Context |
| RRÅ, V.kh., 14, 18.2 |
| kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat // | Context |
| RRÅ, V.kh., 15, 74.1 |
| pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 15, 85.2 |
| dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat // | Context |
| RRÅ, V.kh., 2, 3.2 |
| amātrāyāṃ samā mātrā vijñeyā rasakarmaṇi // | Context |
| RRS, 2, 41.1 |
| bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā / | Context |
| RRS, 2, 72.1 |
| kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / | Context |
| RRS, 3, 123.1 |
| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā / | Context |
| RRS, 5, 62.3 |
| rase rasāyane tāmraṃ yojayedyuktamātrayā // | Context |
| RRS, 5, 187.1 |
| madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Context |
| RSK, 3, 5.1 |
| śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ / | Context |
| ŚdhSaṃh, 2, 11, 10.2 |
| kajjalyā hemapatrāṇi lepayetsamamātrayā // | Context |
| ŚdhSaṃh, 2, 12, 260.1 |
| lohaṃ kramavivṛddhāni kuryādetāni mātrayā / | Context |