| BhPr, 2, 3, 139.1 |
| lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat / | Context |
| RAdhy, 1, 141.1 |
| yavākhyākadalīśigruciñcāphalapunarnavā / | Context |
| RArṇ, 10, 33.2 |
| ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // | Context |
| RArṇ, 10, 34.1 |
| ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ / | Context |
| RArṇ, 12, 274.2 |
| taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā / | Context |
| RArṇ, 14, 119.1 |
| tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt / | Context |
| RArṇ, 14, 131.2 |
| raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt // | Context |
| RCint, 6, 67.1 |
| yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / | Context |
| RCint, 7, 29.1 |
| yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā / | Context |
| RCint, 7, 32.2 |
| yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Context |
| RCint, 7, 33.2 |
| yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // | Context |
| RCint, 8, 47.2 |
| nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ // | Context |
| RCūM, 10, 70.1 |
| tattadrogānupānena yavamātraṃ niṣevitam / | Context |
| RCūM, 11, 75.2 |
| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // | Context |
| RCūM, 16, 45.1 |
| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Context |
| RKDh, 1, 1, 262.1 |
| yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ / | Context |
| RKDh, 1, 2, 62.2 |
| ṣaṭ siddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // | Context |
| RKDh, 1, 2, 63.1 |
| ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ / | Context |
| RMañj, 4, 18.2 |
| yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Context |
| RMañj, 4, 19.2 |
| yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // | Context |
| RPSudh, 3, 38.1 |
| rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / | Context |
| RPSudh, 6, 7.2 |
| yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // | Context |
| RPSudh, 6, 60.2 |
| yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ // | Context |
| RRÅ, R.kh., 4, 24.1 |
| saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / | Context |
| RRÅ, V.kh., 3, 90.1 |
| yavasūraṇabhūdhātrīmāṇḍūkīkaravīrakaiḥ / | Context |
| RRS, 10, 68.0 |
| kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam // | Context |
| RRS, 10, 69.1 |
| palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā / | Context |
| RRS, 11, 2.2 |
| ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ // | Context |
| RRS, 11, 3.1 |
| ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / | Context |
| RRS, 11, 5.1 |
| ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ / | Context |
| RRS, 11, 5.2 |
| ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // | Context |
| RRS, 3, 123.1 |
| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā / | Context |
| RSK, 3, 5.1 |
| śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ / | Context |
| ŚdhSaṃh, 2, 11, 77.2 |
| yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet // | Context |