| RArṇ, 10, 31.3 |
| malenodararogī syāt mriyate ca rasāyane // | Context |
| RCint, 7, 45.2 |
| kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi / | Context |
| RCūM, 13, 75.2 |
| palārdhasitayā yuktamanyathā hanti rogiṇam // | Context |
| RCūM, 14, 219.2 |
| tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe // | Context |
| RCūM, 16, 46.2 |
| hinasti sakalān rogān saptavāreṇa rogiṇam // | Context |
| RMañj, 6, 85.1 |
| vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak / | Context |
| RMañj, 6, 105.1 |
| pradadyādrogiṇe tīvramohavismṛtiśāntaye / | Context |
| RMañj, 6, 107.1 |
| bhojanecchā yadā tasya jāyate rogiṇastadā / | Context |
| RSK, 3, 7.2 |
| kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe // | Context |
| ŚdhSaṃh, 2, 12, 142.2 |
| triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu // | Context |