| MPālNigh, 4, 68.1 |
| yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra / | Context |
| RArṇ, 12, 349.2 |
| raṇe rājakule dyūte divye kāmye jayo bhavet / | Context |
| RCint, 7, 45.3 |
| garbhiṇībālavṛddheṣu na viṣaṃ rājamandire // | Context |
| RPSudh, 2, 108.2 |
| kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Context |
| RPSudh, 5, 78.2 |
| rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // | Context |
| RPSudh, 6, 40.2 |
| sevito balirājñā yaḥ prabhūtabalahetave // | Context |
| RPSudh, 7, 7.2 |
| bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // | Context |
| RRÅ, V.kh., 1, 36.1 |
| vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā / | Context |
| RRÅ, V.kh., 1, 76.1 |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Context |
| RSK, 3, 8.1 |
| gurviṇībālavṛddheṣu na viṣaṃ rājamandire / | Context |