| ÅK, 2, 1, 15.2 |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Context |
| ÅK, 2, 1, 16.2 |
| meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam // | Context |
| ÅK, 2, 1, 16.2 |
| meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam // | Context |
| ÅK, 2, 1, 21.2 |
| baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet // | Context |
| ÅK, 2, 1, 30.2 |
| laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet // | Context |
| ÅK, 2, 1, 37.1 |
| athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Context |
| ÅK, 2, 1, 64.2 |
| kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam // | Context |
| ÅK, 2, 1, 100.2 |
| kṣaudrakṣīrāranālāśca aṣṭabhāgāḥ pṛthak pṛthak // | Context |
| ÅK, 2, 1, 111.1 |
| godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ / | Context |
| ÅK, 2, 1, 113.2 |
| ādāya bhāvayed gharme vajrīkṣīrairdināvadhi // | Context |
| ÅK, 2, 1, 121.2 |
| snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ // | Context |
| ÅK, 2, 1, 121.2 |
| snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ // | Context |
| ÅK, 2, 1, 144.2 |
| ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam // | Context |
| ÅK, 2, 1, 153.2 |
| kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā // | Context |
| ÅK, 2, 1, 165.2 |
| sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam // | Context |
| ÅK, 2, 1, 175.2 |
| dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā // | Context |
| ÅK, 2, 1, 178.1 |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet / | Context |
| ÅK, 2, 1, 178.2 |
| paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ // | Context |
| ÅK, 2, 1, 190.1 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Context |
| ÅK, 2, 1, 247.1 |
| mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham / | Context |
| ÅK, 2, 1, 357.1 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Context |
| BhPr, 1, 8, 205.1 |
| arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ / | Context |
| BhPr, 1, 8, 205.1 |
| arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ / | Context |
| BhPr, 2, 3, 50.0 |
| snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // | Context |
| BhPr, 2, 3, 122.1 |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Context |
| BhPr, 2, 3, 200.1 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Context |
| BhPr, 2, 3, 210.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
| BhPr, 2, 3, 211.2 |
| arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet // | Context |
| BhPr, 2, 3, 246.1 |
| śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam / | Context |
| BhPr, 2, 3, 255.1 |
| arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ / | Context |
| BhPr, 2, 3, 255.1 |
| arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ / | Context |
| KaiNigh, 2, 55.2 |
| mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // | Context |
| RAdhy, 1, 34.1 |
| vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / | Context |
| RAdhy, 1, 186.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Context |
| RArṇ, 10, 7.3 |
| yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati / | Context |
| RArṇ, 11, 29.2 |
| kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // | Context |
| RArṇ, 11, 33.1 |
| vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet / | Context |
| RArṇ, 11, 39.1 |
| mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet / | Context |
| RArṇ, 11, 61.1 |
| paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam / | Context |
| RArṇ, 12, 97.1 |
| kṣīrayuktā bahuphalā granthiyuktā ca pārvati / | Context |
| RArṇ, 12, 100.1 |
| vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam / | Context |
| RArṇ, 12, 109.3 |
| tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye // | Context |
| RArṇ, 12, 113.3 |
| tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham // | Context |
| RArṇ, 12, 117.2 |
| snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // | Context |
| RArṇ, 12, 118.1 |
| kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane / | Context |
| RArṇ, 12, 119.3 |
| rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / | Context |
| RArṇ, 12, 120.1 |
| snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam / | Context |
| RArṇ, 12, 123.2 |
| bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam // | Context |
| RArṇ, 12, 135.2 |
| kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // | Context |
| RArṇ, 12, 135.2 |
| kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // | Context |
| RArṇ, 12, 167.0 |
| bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam // | Context |
| RArṇ, 12, 169.1 |
| tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ / | Context |
| RArṇ, 12, 195.2 |
| candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet / | Context |
| RArṇ, 12, 217.1 |
| ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet / | Context |
| RArṇ, 12, 221.2 |
| mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet // | Context |
| RArṇ, 12, 246.1 |
| ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ / | Context |
| RArṇ, 12, 253.1 |
| ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ / | Context |
| RArṇ, 12, 276.1 |
| kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet / | Context |
| RArṇ, 12, 293.3 |
| śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet // | Context |
| RArṇ, 12, 294.1 |
| kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ / | Context |
| RArṇ, 12, 295.1 |
| athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam / | Context |
| RArṇ, 12, 295.2 |
| kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam // | Context |
| RArṇ, 12, 306.2 |
| tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam / | Context |
| RArṇ, 12, 307.1 |
| atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet / | Context |
| RArṇ, 12, 311.3 |
| kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // | Context |
| RArṇ, 12, 316.2 |
| bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // | Context |
| RArṇ, 12, 373.1 |
| sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam / | Context |
| RArṇ, 14, 117.2 |
| ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam // | Context |
| RArṇ, 14, 123.1 |
| vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa / | Context |
| RArṇ, 14, 130.3 |
| ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet // | Context |
| RArṇ, 14, 140.1 |
| vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ / | Context |
| RArṇ, 14, 161.2 |
| stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet // | Context |
| RArṇ, 14, 163.1 |
| kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet / | Context |
| RArṇ, 15, 37.0 |
| pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // | Context |
| RArṇ, 15, 94.2 |
| stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet // | Context |
| RArṇ, 15, 136.1 |
| rambhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā / | Context |
| RArṇ, 15, 141.1 |
| snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca / | Context |
| RArṇ, 15, 178.1 |
| abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / | Context |
| RArṇ, 15, 180.1 |
| tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ / | Context |
| RArṇ, 15, 182.1 |
| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā / | Context |
| RArṇ, 15, 183.2 |
| vākucī brahmabījāni snuhyarkakṣīrasaindhavam / | Context |
| RArṇ, 15, 192.1 |
| kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu / | Context |
| RArṇ, 16, 101.1 |
| vaṅgatārābhrarasakasnukkṣīrakṛtagolakam / | Context |
| RArṇ, 16, 108.2 |
| snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / | Context |
| RArṇ, 17, 8.2 |
| kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ / | Context |
| RArṇ, 17, 29.1 |
| raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā / | Context |
| RArṇ, 17, 48.1 |
| rasakasya trayo bhāgā meṣīkṣīreṇa mardayet / | Context |
| RArṇ, 17, 64.2 |
| snuhyarkakṣīraciñcāmlavajrakandasamanvitām / | Context |
| RArṇ, 17, 64.3 |
| mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet // | Context |
| RArṇ, 17, 65.1 |
| snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet / | Context |
| RArṇ, 17, 70.2 |
| ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet // | Context |
| RArṇ, 17, 97.2 |
| mahiṣīkṣīrasaṃdhānāt saptāhādupari priye / | Context |
| RArṇ, 17, 103.1 |
| tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam / | Context |
| RArṇ, 17, 104.1 |
| vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet / | Context |
| RArṇ, 17, 115.1 |
| ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā / | Context |
| RArṇ, 6, 24.2 |
| snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // | Context |
| RArṇ, 6, 30.2 |
| bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // | Context |
| RArṇ, 6, 37.1 |
| athavābhrakapatraṃ tu kañcukīkṣīramadhyagam / | Context |
| RArṇ, 6, 85.2 |
| vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam // | Context |
| RArṇ, 6, 93.1 |
| peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate / | Context |
| RArṇ, 6, 94.2 |
| kṣīreṇottaravāruṇyāḥ kalkenānena suvrate // | Context |
| RArṇ, 6, 98.1 |
| amṛtākandatimirabījatvakkṣīraveṣṭitam / | Context |
| RArṇ, 6, 102.2 |
| snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // | Context |
| RArṇ, 6, 104.2 |
| kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam // | Context |
| RArṇ, 6, 118.2 |
| kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca // | Context |
| RArṇ, 7, 8.1 |
| mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam / | Context |
| RArṇ, 7, 13.1 |
| gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ / | Context |
| RArṇ, 7, 52.1 |
| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / | Context |
| RArṇ, 7, 57.2 |
| sarvakāmamaye ramye tīre kṣīrapayonidheḥ // | Context |
| RArṇ, 7, 72.2 |
| gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // | Context |
| RArṇ, 7, 75.1 |
| snukkṣīrakaṭukālāburasayoḥ saptadhā pṛthak / | Context |
| RArṇ, 7, 86.1 |
| taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam / | Context |
| RArṇ, 7, 93.2 |
| chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā // | Context |
| RArṇ, 7, 106.1 |
| snuhyarkakṣīralavaṇakṣārāmlaparilepitam / | Context |
| RArṇ, 7, 114.1 |
| palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ / | Context |
| RArṇ, 7, 115.0 |
| snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ // | Context |
| RArṇ, 7, 116.1 |
| snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ / | Context |
| RArṇ, 7, 128.1 |
| bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca / | Context |
| RArṇ, 7, 147.2 |
| snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ // | Context |
| RArṇ, 7, 148.1 |
| tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam / | Context |
| RArṇ, 7, 149.1 |
| nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye / | Context |
| RArṇ, 8, 25.3 |
| kṣīratailena sudhmātaṃ hemābhraṃ milati priye // | Context |
| RArṇ, 8, 59.2 |
| mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ / | Context |
| RArṇ, 8, 82.2 |
| kvāthe caturguṇe kṣīre tailamekaṃ sureśvari // | Context |
| RArṇ, 9, 3.1 |
| nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam / | Context |
| RājNigh, 13, 184.1 |
| āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam / | Context |
| RCint, 2, 24.1 |
| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ / | Context |
| RCint, 3, 60.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Context |
| RCint, 3, 103.1 |
| paṭvamlakṣāragomūtrasnuhīkṣīrapralepite / | Context |
| RCint, 3, 130.2 |
| kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari // | Context |
| RCint, 4, 16.1 |
| vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
| RCint, 4, 18.2 |
| arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // | Context |
| RCint, 4, 25.1 |
| nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak / | Context |
| RCint, 4, 27.2 |
| rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ // | Context |
| RCint, 5, 2.1 |
| gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / | Context |
| RCint, 5, 7.1 |
| vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet / | Context |
| RCint, 5, 14.1 |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Context |
| RCint, 5, 14.1 |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Context |
| RCint, 6, 10.1 |
| snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam / | Context |
| RCint, 6, 17.1 |
| sarvābhāve niṣektavyaṃ kṣīratailājyagojale / | Context |
| RCint, 7, 35.2 |
| kṣīrāśini prayoktavyaṃ rasāyanarate nare // | Context |
| RCint, 7, 93.1 |
| kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ / | Context |
| RCint, 7, 117.1 |
| meṣīkṣīreṇa daradamamlavargeṇa bhāvitam / | Context |
| RCint, 8, 18.2 |
| kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake // | Context |
| RCint, 8, 76.1 |
| vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam / | Context |
| RCint, 8, 172.4 |
| jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet / | Context |
| RCint, 8, 231.2 |
| medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet // | Context |
| RCint, 8, 238.1 |
| karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / | Context |
| RCint, 8, 258.1 |
| rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ / | Context |
| RCūM, 13, 12.2 |
| vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam // | Context |
| RCūM, 14, 49.2 |
| yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam // | Context |
| RCūM, 14, 117.1 |
| matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam / | Context |
| RCūM, 16, 13.2 |
| dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam // | Context |
| RHT, 10, 14.2 |
| chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau // | Context |
| RHT, 16, 3.2 |
| dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet // | Context |
| RHT, 17, 4.2 |
| mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt // | Context |
| RHT, 18, 72.1 |
| chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ / | Context |
| RHT, 9, 13.1 |
| tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ / | Context |
| RKDh, 1, 1, 56.1 |
| pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / | Context |
| RKDh, 1, 1, 65.1 |
| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Context |
| RKDh, 1, 1, 116.2 |
| dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape / | Context |
| RKDh, 1, 1, 145.1 |
| pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / | Context |
| RKDh, 1, 1, 177.1 |
| narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet / | Context |
| RKDh, 1, 1, 208.1 |
| kārpāsajīrṇatṛṇato meṣīkṣīreṇa mardayet / | Context |
| RKDh, 1, 1, 239.3 |
| snuhyarkaprabhavaṃ kṣīraṃ brahmabījāni guggulum // | Context |
| RKDh, 1, 1, 244.1 |
| atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ / | Context |
| RKDh, 1, 1, 245.1 |
| bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ / | Context |
| RKDh, 1, 1, 256.2 |
| vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet // | Context |
| RMañj, 2, 9.1 |
| nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam / | Context |
| RMañj, 3, 9.2 |
| tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet // | Context |
| RMañj, 3, 13.1 |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Context |
| RMañj, 3, 13.1 |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Context |
| RMañj, 3, 24.3 |
| vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet // | Context |
| RMañj, 3, 42.1 |
| dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet / | Context |
| RMañj, 3, 46.1 |
| dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi / | Context |
| RMañj, 3, 49.2 |
| nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak // | Context |
| RMañj, 3, 67.2 |
| āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt // | Context |
| RMañj, 3, 93.1 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Context |
| RMañj, 4, 21.2 |
| kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare // | Context |
| RMañj, 5, 20.2 |
| arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca // | Context |
| RMañj, 6, 17.1 |
| dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet / | Context |
| RMañj, 6, 37.2 |
| varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam // | Context |
| RMañj, 6, 59.2 |
| vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // | Context |
| RMañj, 6, 127.1 |
| samabhāgāni caitāni hyarkakṣīreṇa bhāvayet / | Context |
| RMañj, 6, 176.2 |
| kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret // | Context |
| RMañj, 6, 179.2 |
| vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet // | Context |
| RMañj, 6, 245.1 |
| snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī / | Context |
| RMañj, 6, 245.1 |
| snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī / | Context |
| RMañj, 6, 257.2 |
| takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // | Context |
| RMañj, 6, 258.1 |
| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet / | Context |
| RMañj, 6, 299.2 |
| muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu // | Context |
| RMañj, 6, 306.2 |
| gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam // | Context |
| RMañj, 6, 312.1 |
| karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Context |
| RMañj, 6, 328.2 |
| dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam // | Context |
| RMañj, 6, 331.1 |
| pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet / | Context |
| RMañj, 6, 333.2 |
| arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam // | Context |
| RMañj, 6, 339.1 |
| snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam / | Context |
| RPSudh, 1, 106.1 |
| kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi / | Context |
| RPSudh, 10, 12.1 |
| marditā mahiṣīkṣīre mṛttikā pakṣamātrakam / | Context |
| RPSudh, 10, 18.2 |
| mṛtsamā mahiṣīkṣīrair divasatrayamarditā // | Context |
| RPSudh, 2, 33.2 |
| kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ // | Context |
| RPSudh, 2, 45.1 |
| snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake / | Context |
| RPSudh, 2, 84.2 |
| śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā // | Context |
| RRÅ, R.kh., 2, 31.1 |
| kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet / | Context |
| RRÅ, R.kh., 2, 44.1 |
| narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet / | Context |
| RRÅ, R.kh., 3, 14.1 |
| śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / | Context |
| RRÅ, R.kh., 4, 30.1 |
| ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / | Context |
| RRÅ, R.kh., 5, 6.2 |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Context |
| RRÅ, R.kh., 5, 7.1 |
| athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā / | Context |
| RRÅ, R.kh., 5, 30.0 |
| vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet // | Context |
| RRÅ, R.kh., 5, 35.2 |
| vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam // | Context |
| RRÅ, R.kh., 6, 7.1 |
| dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet / | Context |
| RRÅ, R.kh., 6, 14.2 |
| deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe // | Context |
| RRÅ, R.kh., 6, 28.1 |
| sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam / | Context |
| RRÅ, R.kh., 6, 35.1 |
| dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā / | Context |
| RRÅ, R.kh., 6, 37.1 |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / | Context |
| RRÅ, R.kh., 6, 38.1 |
| tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ / | Context |
| RRÅ, R.kh., 7, 36.2 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // | Context |
| RRÅ, R.kh., 7, 49.4 |
| tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet // | Context |
| RRÅ, R.kh., 7, 53.1 |
| gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ / | Context |
| RRÅ, R.kh., 7, 53.1 |
| gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ / | Context |
| RRÅ, R.kh., 8, 13.2 |
| nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt // | Context |
| RRÅ, R.kh., 8, 14.1 |
| mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / | Context |
| RRÅ, R.kh., 8, 33.2 |
| mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet // | Context |
| RRÅ, R.kh., 8, 35.1 |
| snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet / | Context |
| RRÅ, R.kh., 8, 42.1 |
| mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ / | Context |
| RRÅ, R.kh., 8, 47.1 |
| snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā / | Context |
| RRÅ, R.kh., 8, 77.1 |
| yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet / | Context |
| RRÅ, V.kh., 10, 40.1 |
| raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ / | Context |
| RRÅ, V.kh., 10, 54.1 |
| dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Context |
| RRÅ, V.kh., 10, 62.1 |
| dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Context |
| RRÅ, V.kh., 11, 16.1 |
| rājikā kākamācī ca ravikṣīraṃ ca kāñcanam / | Context |
| RRÅ, V.kh., 12, 38.1 |
| arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / | Context |
| RRÅ, V.kh., 12, 38.2 |
| kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // | Context |
| RRÅ, V.kh., 12, 44.1 |
| arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca / | Context |
| RRÅ, V.kh., 12, 75.3 |
| snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet // | Context |
| RRÅ, V.kh., 12, 78.1 |
| dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi / | Context |
| RRÅ, V.kh., 13, 7.1 |
| gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu / | Context |
| RRÅ, V.kh., 13, 23.1 |
| ādāya bhāvayed gharme vajrīkṣīrairdināvadhi / | Context |
| RRÅ, V.kh., 13, 44.0 |
| snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā // | Context |
| RRÅ, V.kh., 13, 50.2 |
| kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam / | Context |
| RRÅ, V.kh., 13, 52.1 |
| sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet / | Context |
| RRÅ, V.kh., 13, 59.1 |
| ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet / | Context |
| RRÅ, V.kh., 13, 62.1 |
| ajākṣīrairdinaṃ mardyam athavāmlena kenacit / | Context |
| RRÅ, V.kh., 13, 67.2 |
| ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam // | Context |
| RRÅ, V.kh., 15, 14.2 |
| karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam // | Context |
| RRÅ, V.kh., 17, 19.2 |
| snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // | Context |
| RRÅ, V.kh., 17, 22.1 |
| uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet / | Context |
| RRÅ, V.kh., 17, 24.1 |
| kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam / | Context |
| RRÅ, V.kh., 17, 28.2 |
| snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet // | Context |
| RRÅ, V.kh., 17, 30.2 |
| bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // | Context |
| RRÅ, V.kh., 19, 23.2 |
| prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi // | Context |
| RRÅ, V.kh., 19, 30.1 |
| tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat / | Context |
| RRÅ, V.kh., 19, 31.2 |
| ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet // | Context |
| RRÅ, V.kh., 19, 34.1 |
| kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam / | Context |
| RRÅ, V.kh., 19, 38.2 |
| kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham // | Context |
| RRÅ, V.kh., 19, 61.1 |
| sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet / | Context |
| RRÅ, V.kh., 19, 62.2 |
| tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet // | Context |
| RRÅ, V.kh., 19, 68.1 |
| dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ / | Context |
| RRÅ, V.kh., 19, 70.1 |
| dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet / | Context |
| RRÅ, V.kh., 19, 92.2 |
| tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ // | Context |
| RRÅ, V.kh., 19, 128.1 |
| vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ / | Context |
| RRÅ, V.kh., 2, 30.2 |
| mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ // | Context |
| RRÅ, V.kh., 20, 10.1 |
| arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / | Context |
| RRÅ, V.kh., 20, 42.2 |
| yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // | Context |
| RRÅ, V.kh., 20, 66.2 |
| kārayedagnitaptāni tasmin kṣīre niṣecayet // | Context |
| RRÅ, V.kh., 20, 70.1 |
| raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / | Context |
| RRÅ, V.kh., 20, 71.2 |
| bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ // | Context |
| RRÅ, V.kh., 20, 86.1 |
| kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet / | Context |
| RRÅ, V.kh., 20, 110.2 |
| tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam // | Context |
| RRÅ, V.kh., 20, 140.1 |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam / | Context |
| RRÅ, V.kh., 3, 15.2 |
| kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam // | Context |
| RRÅ, V.kh., 3, 28.2 |
| snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet // | Context |
| RRÅ, V.kh., 3, 38.2 |
| uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham // | Context |
| RRÅ, V.kh., 3, 41.1 |
| snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet / | Context |
| RRÅ, V.kh., 3, 68.1 |
| laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / | Context |
| RRÅ, V.kh., 3, 101.1 |
| saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam / | Context |
| RRÅ, V.kh., 3, 125.1 |
| mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / | Context |
| RRÅ, V.kh., 4, 58.1 |
| yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi / | Context |
| RRÅ, V.kh., 4, 59.2 |
| uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi // | Context |
| RRÅ, V.kh., 4, 82.1 |
| meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / | Context |
| RRÅ, V.kh., 4, 147.1 |
| meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / | Context |
| RRÅ, V.kh., 5, 8.2 |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam // | Context |
| RRÅ, V.kh., 6, 7.2 |
| vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 6, 78.1 |
| punarmṛtkharpare pacyādgokṣīreṇa samāyutam / | Context |
| RRÅ, V.kh., 6, 110.2 |
| arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet // | Context |
| RRÅ, V.kh., 7, 16.1 |
| snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham / | Context |
| RRÅ, V.kh., 7, 79.1 |
| kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 8, 7.1 |
| kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare / | Context |
| RRÅ, V.kh., 8, 9.2 |
| snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam // | Context |
| RRÅ, V.kh., 8, 17.1 |
| viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam / | Context |
| RRÅ, V.kh., 8, 24.2 |
| ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet // | Context |
| RRÅ, V.kh., 8, 35.2 |
| uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet // | Context |
| RRÅ, V.kh., 8, 40.2 |
| vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa // | Context |
| RRÅ, V.kh., 8, 125.2 |
| meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam // | Context |
| RRÅ, V.kh., 9, 51.1 |
| śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ / | Context |
| RRÅ, V.kh., 9, 81.1 |
| vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet / | Context |
| RRS, 10, 76.1 |
| māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ / | Context |
| RRS, 11, 96.1 |
| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / | Context |
| RRS, 11, 121.1 |
| vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam / | Context |
| RRS, 11, 125.1 |
| gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / | Context |
| RRS, 11, 134.2 |
| rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ / | Context |
| RRS, 3, 3.3 |
| sarvakāmamaye ramye tīre kṣīrapayonidheḥ // | Context |
| RRS, 3, 43.1 |
| athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā / | Context |
| RRS, 3, 153.1 |
| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / | Context |
| RRS, 3, 164.2 |
| vipacedāyase pātre mahiṣīkṣīrasaṃyutam // | Context |
| RRS, 5, 37.1 |
| bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet / | Context |
| RRS, 9, 8.1 |
| pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / | Context |
| RSK, 3, 8.2 |
| rasāyanarate dadyādghṛtakṣīrahitāśine // | Context |
| ŚdhSaṃh, 2, 11, 23.2 |
| snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // | Context |
| ŚdhSaṃh, 2, 11, 25.1 |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Context |
| ŚdhSaṃh, 2, 11, 27.2 |
| arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā // | Context |
| ŚdhSaṃh, 2, 11, 27.2 |
| arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā // | Context |
| ŚdhSaṃh, 2, 11, 60.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
| ŚdhSaṃh, 2, 11, 62.1 |
| arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet / | Context |
| ŚdhSaṃh, 2, 12, 15.2 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // | Context |
| ŚdhSaṃh, 2, 12, 60.2 |
| bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet // | Context |
| ŚdhSaṃh, 2, 12, 150.1 |
| varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam / | Context |
| ŚdhSaṃh, 2, 12, 172.1 |
| mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam / | Context |
| ŚdhSaṃh, 2, 12, 190.1 |
| triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet / | Context |
| ŚdhSaṃh, 2, 12, 201.2 |
| takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // | Context |
| ŚdhSaṃh, 2, 12, 202.1 |
| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet / | Context |
| ŚdhSaṃh, 2, 12, 214.1 |
| pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet / | Context |
| ŚdhSaṃh, 2, 12, 231.2 |
| vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet // | Context |
| ŚdhSaṃh, 2, 12, 274.2 |
| tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ // | Context |
| ŚdhSaṃh, 2, 12, 294.2 |
| ajādugdhābhāvatastu gavyakṣīreṇa śodhayet // | Context |