| ÅK, 1, 25, 18.2 |
| sā dhṛtā vadane hanti meharogānaśeṣataḥ // | Context |
| ÅK, 1, 25, 22.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Context |
| ÅK, 1, 26, 25.1 |
| tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ / | Context |
| ÅK, 1, 26, 30.2 |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // | Context |
| ÅK, 1, 26, 116.1 |
| mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ / | Context |
| ÅK, 1, 26, 135.2 |
| viśālavadanāṃ sthālīṃ garte sajalagomaye // | Context |
| ÅK, 1, 26, 136.1 |
| vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam / | Context |
| ÅK, 2, 1, 289.1 |
| śrāntasya mathanākṣobhād vāsuker vadanotthitāḥ / | Context |
| RArṇ, 16, 85.1 |
| sevante candravadanāḥ sarvābharaṇabhūṣitāḥ / | Context |
| RCint, 2, 8.0 |
| no preview | Context |
| RCint, 3, 22.2 |
| sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam / | Context |
| RCint, 3, 23.1 |
| yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ / | Context |
| RCint, 8, 34.2 |
| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Context |
| RCint, 8, 136.1 |
| hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam / | Context |
| RCūM, 15, 8.1 |
| nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat / | Context |
| RCūM, 4, 21.1 |
| sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ / | Context |
| RCūM, 4, 24.1 |
| sāritastena sūtendro vadane vidhṛto nṛṇām / | Context |
| RCūM, 4, 98.1 |
| rasasya vadane grāsakṣepaṇaṃ cāraṇā matā / | Context |
| RCūM, 5, 25.1 |
| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Context |
| RCūM, 5, 30.2 |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // | Context |
| RHT, 2, 10.1 |
| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Context |
| RKDh, 1, 1, 135.1 |
| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Context |
| RKDh, 1, 2, 41.1 |
| no preview | Context |
| RPSudh, 1, 3.1 |
| vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam / | Context |
| RRS, 8, 21.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Context |
| RRS, 9, 48.1 |
| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Context |
| RSK, 3, 10.1 |
| samudre mathyamāne tu vāsukervadanāddrutaḥ / | Context |