| KaiNigh, 2, 131.2 |
| hiṇḍīro 'bdhikaphaḥ phenastathā vārikapho'bdhijaḥ // | Context |
| MPālNigh, 4, 48.1 |
| samudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ / | Context |
| RCint, 7, 39.1 |
| phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / | Context |
| RKDh, 1, 1, 210.2 |
| phenatulyaṃ ca ḍamaruyantralepe mṛducyate // | Context |
| RMañj, 4, 25.1 |
| phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / | Context |
| RMañj, 6, 226.1 |
| hemāhvāṃ phenajātyāṃ ca phalinīṃ viṣatindukam / | Context |
| RPSudh, 1, 140.1 |
| dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca / | Context |
| RRÅ, V.kh., 19, 84.2 |
| pacenmṛdvagninā tāvadyāvatphenaṃ nivartate // | Context |
| RRÅ, V.kh., 19, 86.1 |
| tilatailaṃ vipacyādau yāvatphenaṃ nivartate / | Context |
| RSK, 3, 10.2 |
| phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau // | Context |