| ÅK, 1, 26, 235.1 | 
	| vahnimatyāṃ kṣitau samyaṅnikhanyāddvyaṅgulādadhaḥ / | Context | 
	| ÅK, 2, 1, 269.1 | 
	| bhūmistuvarikā phullatuvarī rañjikā kṣitiḥ / | Context | 
	| RArṇ, 12, 164.1 | 
	| ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau / | Context | 
	| RArṇ, 6, 51.2 | 
	| chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau // | Context | 
	| RArṇ, 7, 66.2 | 
	| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Context | 
	| RCint, 3, 216.2 | 
	| kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau // | Context | 
	| RCint, 8, 152.1 | 
	| vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ / | Context | 
	| RCint, 8, 244.1 | 
	| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Context | 
	| RCūM, 5, 160.1 | 
	| vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ / | Context | 
	| RKDh, 1, 2, 40.1 | 
	| vahnimatra kṣitau samyaṅnikhanya dvyaṃgulādadhaḥ / | Context | 
	| RRS, 10, 62.1 | 
	| vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ / | Context | 
	| RRS, 3, 12.2 | 
	| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Context | 
	| RSK, 3, 10.2 | 
	| phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau // | Context |