| ÅK, 2, 1, 234.1 |
| jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam / | Context |
| RArṇ, 7, 25.1 |
| vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram / | Context |
| RājNigh, 13, 162.1 |
| bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / | Context |
| RCūM, 16, 72.3 |
| śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare // | Context |
| RMañj, 6, 79.1 |
| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Context |
| RMañj, 6, 88.0 |
| mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare // | Context |
| RRÅ, R.kh., 1, 18.2 |
| yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare // | Context |
| RSK, 3, 13.1 |
| purā devaiśca daityaiśca mathito ratnasāgaraḥ / | Context |