| ÅK, 2, 1, 45.2 |
| pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ // | Context |
| ÅK, 2, 1, 91.1 |
| tapatītīrasambhūtaṃ pañcavarṇaṃ suvarṇavat / | Context |
| ÅK, 2, 1, 258.1 |
| mālatītīrasambhūtaḥ kṣāraśreṣṭho navāhvayaḥ / | Context |
| BhPr, 1, 8, 15.2 |
| tato rudraḥ samabhavad vaiśvānara iva jvalan // | Context |
| BhPr, 1, 8, 108.1 |
| prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ / | Context |
| RArṇ, 10, 18.1 |
| mathyamānasya kalkena sambhaveddhi gatitrayam / | Context |
| RArṇ, 12, 224.2 |
| tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet // | Context |
| RArṇ, 12, 350.2 |
| vibhītakādisambhūtakāñcikasya samaṃ bhavet // | Context |
| RCūM, 10, 130.1 |
| tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat / | Context |
| RCūM, 11, 49.1 |
| saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā / | Context |
| RCūM, 11, 92.2 |
| saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ // | Context |
| RCūM, 12, 5.2 |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Context |
| RCūM, 14, 2.1 |
| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / | Context |
| RCūM, 14, 8.1 |
| rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / | Context |
| RCūM, 14, 27.1 |
| kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet / | Context |
| RCūM, 14, 186.1 |
| dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ / | Context |
| RCūM, 14, 191.1 |
| suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / | Context |
| RCūM, 14, 226.2 |
| aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ // | Context |
| RCūM, 15, 9.2 |
| śivahastacyutaṃ yattat samabhūt khalu pāradaḥ // | Context |
| RCūM, 15, 11.1 |
| pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu / | Context |
| RHT, 10, 3.1 |
| nānāvidhasaṃsthānaṃ nirjaraśikhariśikharasambhūtam / | Context |
| RKDh, 1, 1, 17.2 |
| pāṣāṇaṃ dārusambhūtaṃ tṛtīyaṃ lohasambhavam // | Context |
| RPSudh, 2, 13.1 |
| mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ / | Context |
| RPSudh, 4, 34.1 |
| pittajān kāsasambhūtān pāṇḍujānudarāṇi ca / | Context |
| RRS, 2, 76.1 |
| tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat / | Context |
| RRS, 3, 62.1 |
| saurāṣṭrāśmani sambhūtā sā tuvarī matā / | Context |
| RRS, 4, 11.1 |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Context |
| RRS, 5, 2.1 |
| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam / | Context |
| RRS, 5, 9.1 |
| raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam / | Context |
| RRS, 5, 22.1 |
| kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet / | Context |
| RRS, 5, 220.1 |
| dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ / | Context |
| RRS, 5, 235.1 |
| aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ / | Context |
| RSK, 3, 15.1 |
| jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī / | Context |