| ÅK, 1, 26, 122.2 |
| rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ // | Context |
| ÅK, 2, 1, 204.1 |
| yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā / | Context |
| ÅK, 2, 1, 219.3 |
| tadyuktyā pāradendraścarati yadi samaṃ sāraṇāyantrayogaiḥ / | Context |
| BhPr, 1, 8, 106.1 |
| ūrdhvapātanayuktyā tu ḍamaruyantrapācitam / | Context |
| BhPr, 1, 8, 203.1 |
| tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / | Context |
| BhPr, 2, 3, 202.2 |
| ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat // | Context |
| BhPr, 2, 3, 254.1 |
| tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / | Context |
| RAdhy, 1, 12.2 |
| vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ // | Context |
| RAdhy, 1, 286.2 |
| yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave // | Context |
| RAdhy, 1, 301.1 |
| yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ / | Context |
| RAdhy, 1, 316.1 |
| sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ / | Context |
| RAdhy, 1, 319.2 |
| sukhenāthānayā yuktyā mriyante jātyahīrakāḥ // | Context |
| RAdhy, 1, 350.2 |
| atha pittalapatrāṇi liptvā yuktyānayā tathā // | Context |
| RAdhy, 1, 379.2 |
| luṇayuktyā tu nālena dvivelaṃ svedayettataḥ // | Context |
| RAdhy, 1, 413.2 |
| sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet // | Context |
| RAdhy, 1, 426.1 |
| vikhyātā yuktayastisraścaturthī nopapadyate / | Context |
| RAdhy, 1, 472.2 |
| madhuyuktikrameṇaiva pañcadhā svedayed guṭīm // | Context |
| RājNigh, 13, 134.2 |
| karpūramaṇināmāyaṃ yuktyā vātādidoṣanut // | Context |
| RCint, 3, 21.2 |
| yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ // | Context |
| RCint, 3, 87.2 |
| vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ // | Context |
| RCint, 3, 150.2 |
| badhyate rasamātaṅgo yuktyā śrīgurudattayā // | Context |
| RCint, 3, 156.2 |
| racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Context |
| RCint, 6, 40.2 |
| anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ // | Context |
| RCint, 6, 42.3 |
| puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // | Context |
| RCint, 7, 61.2 |
| bhasmībhāvagataṃ yuktyā vajravat kurute tanum // | Context |
| RCint, 8, 33.1 |
| tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / | Context |
| RCūM, 10, 14.1 |
| yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam / | Context |
| RCūM, 3, 18.2 |
| caturaṅgulavistārayuktyā nirmitā śubhā // | Context |
| RCūM, 3, 27.1 |
| adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ / | Context |
| RKDh, 1, 1, 151.2 |
| pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ // | Context |
| RKDh, 1, 1, 153.1 |
| kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet / | Context |
| RMañj, 6, 254.2 |
| yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ // | Context |
| RRÅ, R.kh., 1, 21.1 |
| mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit / | Context |
| RRÅ, R.kh., 2, 1.2 |
| bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim // | Context |
| RRÅ, R.kh., 9, 53.2 |
| nighnanti yuktyā hyakhilāmayāni / | Context |
| RRÅ, V.kh., 1, 2.2 |
| saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Context |
| RRÅ, V.kh., 1, 9.2 |
| sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā // | Context |
| RRÅ, V.kh., 11, 1.2 |
| yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam // | Context |
| RRÅ, V.kh., 12, 82.1 |
| mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā / | Context |
| RRÅ, V.kh., 14, 18.2 |
| kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat // | Context |
| RRÅ, V.kh., 14, 84.2 |
| yuktyā śataguṇaṃ yāvattridhānenaiva sārayet // | Context |
| RRÅ, V.kh., 15, 85.2 |
| dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat // | Context |
| RRÅ, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Context |
| RRÅ, V.kh., 19, 140.1 |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Context |
| RRÅ, V.kh., 3, 128.1 |
| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Context |
| RRÅ, V.kh., 5, 1.1 |
| mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / | Context |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Context |
| RRÅ, V.kh., 7, 1.2 |
| khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate // | Context |
| RRÅ, V.kh., 8, 144.1 |
| abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge / | Context |
| RRS, 2, 14.1 |
| yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam / | Context |
| RSK, 3, 12.1 |
| śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam / | Context |
| ŚdhSaṃh, 2, 12, 17.1 |
| piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat / | Context |
| ŚdhSaṃh, 2, 12, 100.1 |
| sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ / | Context |