| RAdhy, 1, 239.2 |
| tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā // | Context |
| RArṇ, 11, 88.2 |
| karpūraścaiva mākṣīkaṃ samabhāgāni kārayet // | Context |
| RArṇ, 12, 230.1 |
| gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam / | Context |
| RArṇ, 12, 306.1 |
| kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca / | Context |
| RArṇ, 6, 102.1 |
| aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca / | Context |
| RArṇ, 8, 51.2 |
| samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ // | Context |
| RājNigh, 13, 81.1 |
| mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam / | Context |
| RRÅ, V.kh., 10, 10.1 |
| lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam / | Context |
| RRÅ, V.kh., 12, 19.1 |
| taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / | Context |
| RRÅ, V.kh., 15, 23.2 |
| śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam // | Context |
| RRÅ, V.kh., 20, 34.2 |
| śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet / | Context |
| RRÅ, V.kh., 20, 117.2 |
| śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ // | Context |
| RRS, 2, 1.1 |
| abhravaikrāntamākṣīkavimalādrijasasyakam / | Context |
| RRS, 2, 77.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Context |