ÅK, 2, 1, 43.1 |
iti gandhakatattvajñāḥ kecidanye pracakṣate / | Context |
BhPr, 1, 8, 184.3 |
veṇurete samākhyātāstajjñairmauktikayonayaḥ / | Context |
BhPr, 2, 3, 40.2 |
vidyādharābhidhaṃ yantrametattajjñairudāhṛtam // | Context |
RArṇ, 1, 26.2 |
kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ // | Context |
RArṇ, 4, 26.2 |
yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // | Context |
RCint, 6, 16.2 |
prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ // | Context |
RCint, 7, 94.2 |
kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā // | Context |
RCint, 8, 74.1 |
tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi / | Context |
RCūM, 14, 28.2 |
khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Context |
RCūM, 3, 24.1 |
rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ / | Context |
RCūM, 3, 24.2 |
sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // | Context |
RCūM, 3, 29.1 |
bhūtavigrahamantrajñāste yojyā nidhisādhane / | Context |
RCūM, 3, 32.2 |
tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ // | Context |
RCūM, 3, 33.1 |
nānāviṣayabhāṣājñāste matā bheṣajāhṛtau / | Context |
RCūM, 4, 106.2 |
vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Context |
RHT, 18, 76.1 |
evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / | Context |
RKDh, 1, 1, 141.2 |
rasajñaiḥ kīrtitamidam ūrdhvapātanayantrakam // | Context |
RKDh, 1, 1, 147.2 |
yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // | Context |
RKDh, 1, 1, 148.6 |
vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam / | Context |
RKDh, 1, 1, 154.2 |
sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ // | Context |
RKDh, 1, 1, 155.2 |
mṛdaṃgayantrakamidaṃ rasajñaiḥ parikīrtitam // | Context |
RKDh, 1, 2, 4.2 |
sadvārā culhikā koṣṭhī rasajñeṣu iyaṃ matā // | Context |
RMañj, 1, 12.1 |
sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / | Context |
RMañj, 1, 13.2 |
nirālasyaḥ svadharmajño devyārādhanatatparaḥ // | Context |
RMañj, 3, 65.2 |
kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // | Context |
RPSudh, 1, 139.2 |
yena vijñātamātreṇa vedhajño jāyate naraḥ // | Context |
RPSudh, 2, 109.2 |
sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Context |
RPSudh, 2, 109.2 |
sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Context |
RPSudh, 6, 57.1 |
caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ / | Context |
RRÅ, V.kh., 1, 14.1 |
sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi / | Context |
RRÅ, V.kh., 1, 15.2 |
nirālasāḥ svadharmajñāḥ sadājñāparipālakāḥ // | Context |
RRS, 5, 23.2 |
khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Context |
RRS, 7, 24.1 |
rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ / | Context |
RRS, 7, 24.2 |
sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // | Context |
RRS, 7, 30.0 |
nigrahamantrajñāste yojyā nidhisādhane // | Context |
RRS, 7, 34.1 |
tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / | Context |
RRS, 7, 34.2 |
nānāviṣayabhāṣājñāste matā bheṣajāhṛtau // | Context |
RRS, 9, 25.2 |
yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // | Context |
RSK, 1, 7.1 |
tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye / | Context |