| ÅK, 2, 1, 335.2 |
| sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // | Context |
| KaiNigh, 2, 85.2 |
| gorocanā vandanīyā vandanī rucirā ruciḥ // | Context |
| RArṇ, 6, 78.2 |
| yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam / | Context |
| RājNigh, 13, 11.1 |
| svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam / | Context |
| RājNigh, 13, 162.2 |
| yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // | Context |
| RCint, 8, 183.1 |
| śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt / | Context |
| RCūM, 10, 2.2 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Context |
| RRS, 2, 2.3 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Context |