| ÅK, 1, 26, 115.1 |
| nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset / | Context |
| ÅK, 1, 26, 116.1 |
| mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ / | Context |
| BhPr, 1, 8, 37.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti / | Context |
| BhPr, 1, 8, 120.2 |
| nāgaṃ tu nāgavadvahnau phūtkāraṃ parimuñcati // | Context |
| BhPr, 2, 3, 88.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti / | Context |
| RArṇ, 11, 166.1 |
| nāgasya mūtre deveśi vatsasya mahiṣasya vā / | Context |
| RArṇ, 12, 314.2 |
| daśanāgasamaprāṇo devaiḥ saha ca modate // | Context |
| RArṇ, 14, 54.2 |
| jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ // | Context |
| RArṇ, 17, 139.1 |
| nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / | Context |
| RArṇ, 6, 64.1 |
| tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ / | Context |
| RArṇ, 7, 112.2 |
| vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // | Context |
| RCint, 6, 82.1 |
| daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ / | Context |
| RCūM, 10, 6.1 |
| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Context |
| RCūM, 15, 11.2 |
| sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // | Context |
| RCūM, 15, 12.1 |
| pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat / | Context |
| RHT, 16, 28.1 |
| mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram / | Context |
| RMañj, 3, 37.1 |
| phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / | Context |
| RPSudh, 5, 9.1 |
| nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / | Context |
| RRS, 2, 6.1 |
| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Context |