| RAdhy, 1, 195.2 |
| saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ // | Context |
| RArṇ, 12, 187.1 |
| śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam / | Context |
| RArṇ, 14, 30.2 |
| ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet // | Context |
| RArṇ, 15, 38.1 |
| ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ / | Context |
| RCint, 3, 65.1 |
| anena marditaḥ sūtaḥ saṃsthitas taptakhalvake / | Context |
| RCint, 3, 86.1 |
| śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā / | Context |
| RCūM, 10, 6.1 |
| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Context |
| RCūM, 10, 23.1 |
| bharjayetsaptavārāṇi cullīsaṃsthitakharpare / | Context |
| RCūM, 15, 13.3 |
| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Context |
| RCūM, 15, 40.2 |
| tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // | Context |
| RCūM, 15, 42.1 |
| kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ / | Context |
| RCūM, 4, 101.2 |
| saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // | Context |
| RHT, 16, 21.1 |
| svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt / | Context |
| RMañj, 1, 17.2 |
| malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ // | Context |
| RPSudh, 10, 19.1 |
| saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā / | Context |
| RPSudh, 2, 47.2 |
| lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam // | Context |
| RRĂ…, V.kh., 10, 76.3 |
| saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ // | Context |
| RRS, 2, 6.1 |
| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Context |
| RRS, 2, 37.2 |
| bharjayetsaptavārāṇi cullīsaṃsthitakharpare // | Context |
| RRS, 8, 84.2 |
| saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // | Context |