| ÅK, 2, 1, 271.1 | 
	| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Context | 
	| RArṇ, 12, 124.1 | 
	| ākramya vāmapādena paśyedgaganamaṇḍalam / | Context | 
	| RArṇ, 12, 124.2 | 
	| paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / | Context | 
	| RArṇ, 12, 190.1 | 
	| śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam / | Context | 
	| RArṇ, 15, 35.2 | 
	| bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // | Context | 
	| RArṇ, 15, 46.2 | 
	| tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Context | 
	| RArṇ, 16, 24.1 | 
	| tato vai sūtarājasya jāyate raśmimaṇḍalam / | Context | 
	| RArṇ, 6, 66.1 | 
	| pibatāṃ bindavo devi patitā bhūmimaṇḍale / | Context | 
	| RArṇ, 7, 66.2 | 
	| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Context | 
	| RArṇ, 7, 139.2 | 
	| gopendramaṇḍalī caiva ṣaḍbindurdvimukhī tathā // | Context | 
	| RCūM, 10, 6.2 | 
	| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Context | 
	| RCūM, 11, 111.1 | 
	| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Context | 
	| RCūM, 13, 16.2 | 
	| kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam // | Context | 
	| RCūM, 13, 26.1 | 
	| kṣayaṃ ca maṇḍalārdhena grahaṇīṃ pāṇḍukāmale / | Context | 
	| RCūM, 13, 29.2 | 
	| raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu / | Context | 
	| RCūM, 13, 51.1 | 
	| rasāyanaprakāreṇa sevito maṇḍalatrayam / | Context | 
	| RMañj, 1, 1.1 | 
	| yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā / | Context | 
	| RMañj, 6, 238.2 | 
	| dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // | Context | 
	| RMañj, 6, 267.1 | 
	| dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam / | Context | 
	| RMañj, 6, 319.1 | 
	| galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā / | Context | 
	| RRÅ, R.kh., 2, 2.6 | 
	| tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ // | Context | 
	| RRÅ, V.kh., 1, 53.1 | 
	| ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam / | Context | 
	| RRS, 2, 6.2 | 
	| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Context | 
	| RRS, 3, 12.2 | 
	| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Context | 
	| RRS, 3, 155.1 | 
	| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Context | 
	| ŚdhSaṃh, 2, 12, 86.1 | 
	| lokanātharaso hyeṣa maṇḍalādrājayakṣmanut / | Context | 
	| ŚdhSaṃh, 2, 12, 199.2 | 
	| dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // | Context |