| RArṇ, 10, 51.2 |
| saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // | Context |
| RArṇ, 12, 264.2 |
| valīpalitanirmukto bhogī caiva puraṃdaraḥ // | Context |
| RArṇ, 12, 300.2 |
| valīpalitanirmuktaḥ sahasrāyuśca jāyate // | Context |
| RArṇ, 12, 309.2 |
| valīpalitanirmukto jīvedvarṣasahasrakam // | Context |
| RArṇ, 14, 61.2 |
| valīpalitanirmukto mahābalaparākramaḥ // | Context |
| RCint, 6, 9.3 |
| rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // | Context |
| RCūM, 10, 8.1 |
| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Context |
| RCūM, 10, 11.2 |
| sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // | Context |
| RCūM, 10, 14.1 |
| yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam / | Context |
| RCūM, 10, 106.2 |
| valīpalitanirmukto jīvedvarṣaśataṃ sukhī // | Context |
| RCūM, 13, 14.2 |
| valīpalitanirmuktaṃ vārdhakyena vivarjitam // | Context |
| RCūM, 14, 56.2 |
| puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate // | Context |
| RCūM, 16, 48.1 |
| valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam / | Context |
| RHT, 2, 11.1 |
| tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / | Context |
| RHT, 2, 13.1 |
| athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ / | Context |
| RHT, 3, 23.2 |
| tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // | Context |
| RMañj, 1, 35.1 |
| kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi / | Context |
| RRÅ, V.kh., 1, 16.1 |
| dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ / | Context |
| RRÅ, V.kh., 2, 51.0 |
| saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ // | Context |
| RRÅ, V.kh., 8, 4.2 |
| tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // | Context |
| RRS, 11, 43.0 |
| athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ // | Context |
| RRS, 2, 8.1 |
| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Context |
| RRS, 2, 11.2 |
| sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // | Context |
| RRS, 2, 14.1 |
| yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam / | Context |
| RRS, 2, 115.2 |
| valīpalitanirmukto jīvedvarṣaśataṃ sukhī // | Context |