| RArṇ, 1, 5.1 |
| tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam / | Context |
| RCint, 8, 130.2 |
| nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca // | Context |
| RCint, 8, 246.1 |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Context |
| RCūM, 10, 8.1 |
| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Context |
| RCūM, 10, 53.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Context |
| RCūM, 10, 94.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Context |
| RCūM, 10, 128.2 |
| yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi / | Context |
| RCūM, 14, 39.2 |
| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Context |
| RCūM, 14, 159.1 |
| kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ / | Context |
| RHT, 11, 12.1 |
| nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya / | Context |
| RMañj, 3, 68.2 |
| naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ // | Context |
| RPSudh, 3, 57.2 |
| rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi // | Context |
| RRS, 2, 8.1 |
| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Context |
| RRS, 2, 51.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Context |
| RRS, 2, 101.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Context |
| RRS, 2, 163.1 |
| yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi / | Context |
| RRS, 5, 41.2 |
| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Context |
| RRS, 5, 188.1 |
| kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ / | Context |