ÅK, 1, 26, 189.2 |
valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak // | Context |
MPālNigh, 4, 5.1 |
rūpyakaṃ rajataṃ rūpyaṃ tāraṃ śvetaṃ vasūttamam / | Context |
RArṇ, 17, 28.2 |
gosarpirbhāvitaṃ tāre vāpena śvetanāśanam // | Context |
RCūM, 10, 9.2 |
śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // | Context |
RHT, 2, 20.1 |
pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau / | Context |
RMañj, 6, 269.1 |
niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ / | Context |
RMañj, 6, 273.0 |
madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet // | Context |
RPSudh, 1, 20.1 |
śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā / | Context |
RPSudh, 5, 4.1 |
śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt / | Context |
RRÅ, V.kh., 12, 84.2 |
śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram // | Context |
RRÅ, V.kh., 5, 44.1 |
rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / | Context |
RRS, 2, 9.2 |
śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / | Context |