| ÅK, 2, 1, 75.2 |
| śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā // | Context |
| ÅK, 2, 1, 76.2 |
| cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā // | Context |
| ÅK, 2, 1, 306.2 |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // | Context |
| ÅK, 2, 1, 307.1 |
| pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā / | Context |
| RArṇ, 10, 35.2 |
| śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // | Context |
| RArṇ, 16, 27.2 |
| vedhayet sarvalohāni bhārasaṃkhyāni pārvati // | Context |
| RCint, 7, 114.2 |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RCint, 7, 114.3 |
| pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // | Context |
| RCūM, 10, 11.1 |
| snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / | Context |
| RCūM, 10, 73.1 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate / | Context |
| RCūM, 11, 55.1 |
| śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / | Context |
| RCūM, 11, 56.1 |
| cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / | Context |
| RCūM, 11, 99.1 |
| sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RCūM, 11, 99.2 |
| pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // | Context |
| RCūM, 12, 44.3 |
| kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // | Context |
| RCūM, 14, 10.1 |
| ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Context |
| RCūM, 14, 145.1 |
| drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / | Context |
| RHT, 16, 16.2 |
| antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ // | Context |
| RKDh, 1, 2, 64.2 |
| śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // | Context |
| RMañj, 3, 89.2 |
| sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // | Context |
| RMañj, 3, 90.1 |
| pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ / | Context |
| RPSudh, 6, 16.2 |
| śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet // | Context |
| RPSudh, 6, 72.2 |
| śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // | Context |
| RPSudh, 6, 73.0 |
| pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā // | Context |
| RPSudh, 7, 15.1 |
| nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / | Context |
| RRÅ, V.kh., 1, 45.1 |
| saṃkīrṇaradanā pīnastanabhāreṇa cānatā / | Context |
| RRÅ, V.kh., 12, 85.2 |
| saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Context |
| RRÅ, V.kh., 20, 119.1 |
| grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ / | Context |
| RRÅ, V.kh., 20, 123.2 |
| bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam // | Context |
| RRS, 11, 12.2 |
| catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ // | Context |
| RRS, 2, 11.1 |
| snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam / | Context |
| RRS, 2, 120.0 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // | Context |
| RRS, 3, 92.1 |
| śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / | Context |
| RRS, 3, 93.1 |
| cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / | Context |
| RRS, 3, 138.1 |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RRS, 3, 138.2 |
| pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // | Context |
| RRS, 4, 49.2 |
| kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // | Context |
| RRS, 5, 170.1 |
| drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / | Context |