| ÅK, 2, 1, 259.2 |
| iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ // | Context |
| RājNigh, 13, 184.1 |
| āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam / | Context |
| RCint, 8, 200.2 |
| tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam // | Context |
| RCūM, 10, 13.2 |
| sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // | Context |
| RCūM, 11, 92.1 |
| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ / | Context |
| RPSudh, 5, 19.3 |
| candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate // | Context |
| RPSudh, 5, 29.2 |
| bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // | Context |
| RRS, 2, 12.1 |
| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / | Context |
| RRS, 3, 128.1 |
| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ / | Context |