| ÅK, 1, 26, 165.2 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate // | Context |
| RCūM, 10, 64.2 |
| vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā // | Context |
| RCūM, 5, 112.1 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate / | Context |
| RHT, 18, 5.1 |
| evaṃ sahasravedhī niyujyate koṭivedhī ca / | Context |
| RHT, 5, 21.2 |
| vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam // | Context |
| RHT, 9, 1.2 |
| dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat // | Context |
| RKDh, 1, 1, 32.2 |
| dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate // | Context |
| RRÅ, V.kh., 20, 61.2 |
| mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame // | Context |
| RRS, 10, 16.3 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate // | Context |
| RRS, 10, 17.3 |
| raupyamūṣeti sā proktā varṇotkarṣe niyujyate // | Context |
| RRS, 11, 84.2 |
| dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // | Context |
| RRS, 2, 12.2 |
| grasitaśca niyojyo 'sau lohe caiva rasāyane // | Context |
| RRS, 2, 55.2 |
| vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā // | Context |