| ÅK, 1, 25, 10.2 |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ // | Context |
| ÅK, 1, 25, 12.1 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Context |
| ÅK, 1, 25, 17.1 |
| sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham / | Context |
| ÅK, 1, 26, 24.2 |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Context |
| ÅK, 1, 26, 49.2 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Context |
| ÅK, 1, 26, 65.1 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Context |
| ÅK, 1, 26, 66.1 |
| sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām / | Context |
| ÅK, 1, 26, 69.1 |
| koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam / | Context |
| ÅK, 1, 26, 76.1 |
| pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ / | Context |
| ÅK, 1, 26, 79.2 |
| pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi // | Context |
| ÅK, 1, 26, 114.2 |
| ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // | Context |
| ÅK, 1, 26, 122.1 |
| mūṣāyāṃ vatsanābhaṃ tu nikṣiped ūrdhvabhājane / | Context |
| ÅK, 1, 26, 142.2 |
| tanmukhe nikṣipetkeśānvinyasettadadhomukham // | Context |
| ÅK, 1, 26, 207.1 |
| śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet / | Context |
| ÅK, 1, 26, 214.1 |
| bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / | Context |
| ÅK, 1, 26, 214.2 |
| śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ // | Context |
| ÅK, 1, 26, 224.2 |
| koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet // | Context |
| ÅK, 1, 26, 225.1 |
| vanotpalasahasrārdhaṃ kovikopari nikṣipet / | Context |
| ÅK, 2, 1, 15.1 |
| bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu / | Context |
| ÅK, 2, 1, 44.1 |
| vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām / | Context |
| ÅK, 2, 1, 104.2 |
| piṇḍe nikṣipya vipaceddolāyantre kulutthaje // | Context |
| ÅK, 2, 1, 129.1 |
| tattāpyaṃ vajramūṣāyāṃ pakvāyāṃ nikṣipettataḥ / | Context |
| ÅK, 2, 1, 129.2 |
| lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet // | Context |
| ÅK, 2, 1, 224.2 |
| bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet // | Context |
| ÅK, 2, 1, 229.1 |
| sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham / | Context |
| BhPr, 1, 8, 119.2 |
| darduraṃ tvagninikṣiptaṃ kurute darduradhvanim // | Context |
| BhPr, 2, 3, 8.1 |
| kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet / | Context |
| BhPr, 2, 3, 23.2 |
| vanopalasahasrārddhaṃ koṣṭhikopari nikṣipet // | Context |
| BhPr, 2, 3, 26.2 |
| adho'rdhāni karaṇḍāni ardhānyupari nikṣipet / | Context |
| BhPr, 2, 3, 65.1 |
| yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare / | Context |
| BhPr, 2, 3, 84.1 |
| aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet / | Context |
| BhPr, 2, 3, 130.2 |
| nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // | Context |
| BhPr, 2, 3, 153.1 |
| tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet / | Context |
| RAdhy, 1, 218.1 |
| gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet / | Context |
| RAdhy, 1, 362.2 |
| nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām // | Context |
| RAdhy, 1, 363.1 |
| nikṣiptaśca ekaviṃśativāsarān / | Context |
| RArṇ, 10, 40.1 |
| tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet / | Context |
| RArṇ, 11, 34.2 |
| abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // | Context |
| RArṇ, 11, 121.2 |
| paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // | Context |
| RArṇ, 12, 109.3 |
| tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye // | Context |
| RArṇ, 12, 235.0 |
| nikṣiptā martyaloke sā samyak te kathayāmyaham // | Context |
| RArṇ, 12, 243.3 |
| saptābhimantritānkṛtvā sādhako dikṣu nikṣipet // | Context |
| RArṇ, 12, 293.3 |
| śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet // | Context |
| RArṇ, 12, 315.1 |
| gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet / | Context |
| RArṇ, 12, 372.1 |
| śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / | Context |
| RArṇ, 12, 374.1 |
| sūtakaṃ tatra nikṣipet / | Context |
| RArṇ, 14, 51.2 |
| eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet // | Context |
| RArṇ, 14, 52.1 |
| mūṣāmadhye tu nikṣipya andhayitvā prayatnataḥ / | Context |
| RArṇ, 14, 163.2 |
| hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet // | Context |
| RArṇ, 15, 43.2 |
| nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet // | Context |
| RArṇ, 15, 93.2 |
| dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // | Context |
| RArṇ, 17, 19.2 |
| samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // | Context |
| RArṇ, 17, 135.1 |
| peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet / | Context |
| RArṇ, 17, 139.2 |
| nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 4, 18.2 |
| mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // | Context |
| RArṇ, 6, 38.1 |
| grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / | Context |
| RArṇ, 7, 104.2 |
| tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ // | Context |
| RCint, 2, 23.0 |
| nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // | Context |
| RCint, 3, 6.2 |
| nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ // | Context |
| RCint, 6, 36.1 |
| nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet / | Context |
| RCint, 8, 63.2 |
| vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet // | Context |
| RCint, 8, 147.1 |
| nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca / | Context |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Context |
| RCūM, 10, 16.1 |
| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam / | Context |
| RCūM, 10, 16.2 |
| nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale // | Context |
| RCūM, 10, 93.2 |
| nikṣipya kūpikāmadhye paripūrya prayatnataḥ // | Context |
| RCūM, 10, 124.2 |
| tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // | Context |
| RCūM, 10, 139.2 |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca // | Context |
| RCūM, 11, 13.1 |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / | Context |
| RCūM, 11, 60.2 |
| kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Context |
| RCūM, 12, 34.1 |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Context |
| RCūM, 13, 12.2 |
| vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam // | Context |
| RCūM, 13, 47.1 |
| nikṣiped vālukāyantre prapaceddinapañcakam / | Context |
| RCūM, 14, 45.2 |
| nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam // | Context |
| RCūM, 14, 147.2 |
| drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase // | Context |
| RCūM, 14, 150.2 |
| vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // | Context |
| RCūM, 14, 216.2 |
| goṇyāṃ nikṣipya vidhāya tadanantaram // | Context |
| RCūM, 14, 217.2 |
| tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā // | Context |
| RCūM, 15, 8.1 |
| nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat / | Context |
| RCūM, 16, 22.2 |
| tato nikṣipya lohāśmakambūnāmeva bhājane // | Context |
| RCūM, 4, 13.1 |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Context |
| RCūM, 4, 14.2 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Context |
| RCūM, 4, 19.2 |
| sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham // | Context |
| RCūM, 5, 24.2 |
| tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // | Context |
| RCūM, 5, 49.2 |
| nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Context |
| RCūM, 5, 66.2 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca // | Context |
| RCūM, 5, 67.2 |
| sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Context |
| RCūM, 5, 70.2 |
| koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam // | Context |
| RCūM, 5, 77.2 |
| pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // | Context |
| RCūM, 5, 81.1 |
| pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / | Context |
| RCūM, 5, 132.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Context |
| RCūM, 5, 139.2 |
| bhūrichidravatīṃ cakrīṃ valayopari nikṣipet // | Context |
| RCūM, 5, 140.1 |
| śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ / | Context |
| RCūM, 5, 149.1 |
| krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet / | Context |
| RCūM, 5, 151.1 |
| pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet / | Context |
| RKDh, 1, 1, 26.1 |
| tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / | Context |
| RKDh, 1, 1, 29.2 |
| sūtādikaṃ svedanīyaṃ nikṣipet triguṇāmbare / | Context |
| RKDh, 1, 1, 48.1 |
| ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam / | Context |
| RKDh, 1, 1, 86.2 |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Context |
| RKDh, 1, 1, 96.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Context |
| RKDh, 1, 1, 110.1 |
| upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet / | Context |
| RKDh, 1, 1, 121.1 |
| patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / | Context |
| RKDh, 1, 1, 134.2 |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Context |
| RKDh, 1, 1, 153.1 |
| kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet / | Context |
| RKDh, 1, 1, 157.2 |
| nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham // | Context |
| RKDh, 1, 1, 254.2 |
| kuṭṭayed dṛḍhahastena madhye nikṣipya cūrṇakam // | Context |
| RKDh, 1, 2, 34.1 |
| krauñcyāṃ ruddhaṃ prayatnena piṇḍikopari nikṣipet / | Context |
| RMañj, 3, 9.1 |
| bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / | Context |
| RPSudh, 1, 81.2 |
| lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // | Context |
| RPSudh, 1, 104.2 |
| bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam // | Context |
| RPSudh, 10, 45.2 |
| gartamadhye nidhāyātha giriṇḍāni ca nikṣipet / | Context |
| RPSudh, 2, 25.1 |
| tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet / | Context |
| RPSudh, 2, 40.1 |
| lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham / | Context |
| RPSudh, 2, 85.2 |
| aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā // | Context |
| RPSudh, 4, 18.2 |
| vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet / | Context |
| RPSudh, 4, 105.0 |
| nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā // | Context |
| RPSudh, 4, 115.1 |
| hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati / | Context |
| RPSudh, 5, 96.2 |
| drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā // | Context |
| RPSudh, 5, 122.1 |
| rasakastāpitaḥ samyak nikṣipto rasapūrake / | Context |
| RPSudh, 5, 130.1 |
| tālakena samāyuktaṃ satvaṃ nikṣipya kharpare / | Context |
| RPSudh, 7, 29.1 |
| dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca / | Context |
| RPSudh, 7, 60.1 |
| golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / | Context |
| RRÅ, R.kh., 3, 8.2 |
| ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // | Context |
| RRÅ, R.kh., 5, 6.1 |
| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Context |
| RRÅ, R.kh., 7, 27.1 |
| meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet / | Context |
| RRÅ, R.kh., 8, 34.2 |
| tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet // | Context |
| RRÅ, V.kh., 10, 75.2 |
| eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet // | Context |
| RRÅ, V.kh., 11, 10.2 |
| tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam / | Context |
| RRÅ, V.kh., 12, 80.1 |
| navasārairayaḥpātraṃ lepayettatra nikṣipet / | Context |
| RRÅ, V.kh., 13, 96.1 |
| baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet / | Context |
| RRÅ, V.kh., 14, 30.1 |
| ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam / | Context |
| RRÅ, V.kh., 17, 13.2 |
| tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca // | Context |
| RRÅ, V.kh., 17, 47.1 |
| atisthūlasya bhekasya nivāryāntrāṇi nikṣipet / | Context |
| RRÅ, V.kh., 18, 102.2 |
| nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // | Context |
| RRÅ, V.kh., 18, 164.1 |
| talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet / | Context |
| RRÅ, V.kh., 19, 50.2 |
| samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet // | Context |
| RRÅ, V.kh., 19, 86.2 |
| gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye // | Context |
| RRÅ, V.kh., 19, 102.1 |
| nikṣipedviṃśadaṃśena samyagjāvādikāmapi / | Context |
| RRÅ, V.kh., 19, 105.2 |
| anyāni ca sugandhīni puṣpāṇi tatra nikṣipet // | Context |
| RRÅ, V.kh., 2, 34.2 |
| tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet // | Context |
| RRÅ, V.kh., 2, 37.1 |
| golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / | Context |
| RRÅ, V.kh., 20, 118.1 |
| mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet / | Context |
| RRÅ, V.kh., 20, 122.2 |
| mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet // | Context |
| RRÅ, V.kh., 3, 54.2 |
| tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // | Context |
| RRÅ, V.kh., 3, 57.2 |
| tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ // | Context |
| RRÅ, V.kh., 3, 60.2 |
| vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // | Context |
| RRÅ, V.kh., 4, 33.1 |
| nikṣipetsūraṇe kande kṣīrakandodare tathā / | Context |
| RRÅ, V.kh., 4, 57.1 |
| drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet / | Context |
| RRÅ, V.kh., 6, 20.1 |
| ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ / | Context |
| RRÅ, V.kh., 6, 33.2 |
| bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam // | Context |
| RRÅ, V.kh., 6, 58.1 |
| dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam / | Context |
| RRÅ, V.kh., 6, 113.1 |
| tuṣāgninā prayatnena samuddhṛtyātha nikṣipet / | Context |
| RRÅ, V.kh., 7, 38.1 |
| nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam / | Context |
| RRÅ, V.kh., 9, 52.1 |
| tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / | Context |
| RRÅ, V.kh., 9, 127.1 |
| etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase / | Context |
| RRS, 10, 37.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Context |
| RRS, 10, 44.1 |
| bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / | Context |
| RRS, 10, 44.2 |
| śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ / | Context |
| RRS, 10, 52.1 |
| krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet / | Context |
| RRS, 11, 106.2 |
| liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // | Context |
| RRS, 11, 109.1 |
| agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / | Context |
| RRS, 2, 16.1 |
| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam / | Context |
| RRS, 2, 85.2 |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // | Context |
| RRS, 2, 100.2 |
| nikṣipya kūpikāmadhye paripūrya prayatnataḥ // | Context |
| RRS, 3, 25.2 |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // | Context |
| RRS, 3, 99.2 |
| kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Context |
| RRS, 4, 39.2 |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Context |
| RRS, 5, 31.2 |
| tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // | Context |
| RRS, 5, 49.2 |
| nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam / | Context |
| RRS, 5, 172.2 |
| drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase / | Context |
| RRS, 8, 13.1 |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Context |
| RRS, 8, 15.1 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Context |
| RRS, 9, 4.1 |
| tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / | Context |
| RRS, 9, 36.1 |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Context |
| RRS, 9, 47.2 |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Context |
| RRS, 9, 54.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Context |
| RRS, 9, 66.1 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Context |
| RRS, 9, 69.1 |
| pattrādho nikṣiped vakṣyamāṇam ihaiva hi / | Context |
| ŚdhSaṃh, 2, 11, 7.2 |
| kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet // | Context |
| ŚdhSaṃh, 2, 11, 37.2 |
| aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet // | Context |
| ŚdhSaṃh, 2, 11, 94.2 |
| nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // | Context |
| ŚdhSaṃh, 2, 12, 25.2 |
| mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // | Context |
| ŚdhSaṃh, 2, 12, 88.2 |
| tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet // | Context |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Context |
| ŚdhSaṃh, 2, 12, 291.2 |
| gomūtramadhye nikṣipya sthāpayedātape tryaham // | Context |