| ÅK, 2, 1, 323.2 | 
	| mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau // | Context | 
	| RājNigh, 13, 179.1 | 
	| nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ / | Context | 
	| RājNigh, 13, 180.1 | 
	| nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ / | Context | 
	| RājNigh, 13, 182.2 | 
	| rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // | Context | 
	| RājNigh, 13, 183.1 | 
	| sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ / | Context | 
	| RājNigh, 13, 184.2 | 
	| yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate // | Context | 
	| RājNigh, 13, 195.2 | 
	| devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ // | Context | 
	| RājNigh, 13, 198.1 | 
	| lohitakavajramauktikamarakatanīlā mahopalāḥ pañca / | Context |