| ÅK, 1, 25, 50.2 |
| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Context |
| ÅK, 1, 25, 105.2 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // | Context |
| ÅK, 1, 26, 157.1 |
| dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / | Context |
| ÅK, 2, 1, 30.1 |
| tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet / | Context |
| BhPr, 2, 3, 142.1 |
| tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam / | Context |
| RArṇ, 12, 162.3 |
| sabījaṃ sūtakopetam andhamūṣāniveśitam / | Context |
| RArṇ, 15, 199.1 |
| pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet / | Context |
| RArṇ, 4, 31.1 |
| dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau / | Context |
| RArṇ, 6, 71.1 |
| sattvavanto balopetā lohe krāmaṇaśīlinaḥ / | Context |
| RArṇ, 7, 9.2 |
| saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam / | Context |
| RājNigh, 13, 12.2 |
| snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // | Context |
| RCint, 3, 222.2 |
| sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ // | Context |
| RCint, 6, 42.3 |
| puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // | Context |
| RCūM, 10, 21.2 |
| pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam // | Context |
| RCūM, 10, 45.1 |
| śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca / | Context |
| RCūM, 10, 58.1 |
| bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ / | Context |
| RCūM, 10, 103.1 |
| kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ / | Context |
| RCūM, 10, 109.2 |
| elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // | Context |
| RCūM, 10, 124.2 |
| tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // | Context |
| RCūM, 13, 15.2 |
| mattadantibalopetaṃ vivāde vijayānvitam // | Context |
| RCūM, 13, 16.1 |
| līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā / | Context |
| RCūM, 13, 33.2 |
| citrakārdrakarasopetaṃ pītaṃ rājikayā mitam // | Context |
| RCūM, 14, 19.2 |
| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // | Context |
| RCūM, 14, 23.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Context |
| RCūM, 14, 50.1 |
| dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame / | Context |
| RCūM, 14, 55.1 |
| vilipya sāraghopetasitayā ca trivārakam / | Context |
| RCūM, 14, 97.1 |
| sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / | Context |
| RCūM, 14, 98.2 |
| yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam // | Context |
| RCūM, 14, 187.1 |
| tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / | Context |
| RCūM, 16, 10.1 |
| tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / | Context |
| RCūM, 16, 19.2 |
| kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam // | Context |
| RCūM, 16, 22.1 |
| sarvāmlagojalopetakāñjikaiḥ svedayettryaham / | Context |
| RCūM, 16, 47.2 |
| vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ // | Context |
| RCūM, 3, 2.2 |
| nānopakaraṇopetāṃ prākāreṇa suśobhitām // | Context |
| RCūM, 4, 52.2 |
| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Context |
| RCūM, 4, 106.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Context |
| RCūM, 5, 104.1 |
| dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā / | Context |
| RCūM, 5, 117.1 |
| dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ / | Context |
| RHT, 7, 5.1 |
| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Context |
| RKDh, 1, 1, 200.1 |
| dagdhadhānyatuṣopetā mṛttikā koṣṭhakāya vai / | Context |
| RPSudh, 1, 67.1 |
| rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe / | Context |
| RPSudh, 5, 110.1 |
| amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ / | Context |
| RPSudh, 5, 118.1 |
| amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca / | Context |
| RPSudh, 7, 40.0 |
| ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // | Context |
| RPSudh, 7, 40.0 |
| ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // | Context |
| RPSudh, 7, 55.1 |
| kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim / | Context |
| RRÅ, R.kh., 1, 2.2 |
| asādhyaṃ pratyayopetaṃ kathyate rasasādhanam // | Context |
| RRÅ, R.kh., 4, 47.1 |
| mādhuryagauravopetaḥ tejasā bhāskaropamaḥ / | Context |
| RRÅ, V.kh., 1, 23.1 |
| umāmaheśvaropete samṛddhe nagare śubhe / | Context |
| RRÅ, V.kh., 1, 25.1 |
| samyagvātāyanopetā divyacitrairvicitritā / | Context |
| RRS, 10, 10.1 |
| dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā / | Context |
| RRS, 11, 50.1 |
| maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ / | Context |
| RRS, 2, 26.1 |
| pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam / | Context |
| RRS, 2, 34.2 |
| śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca // | Context |
| RRS, 2, 112.1 |
| kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ / | Context |
| RRS, 2, 118.1 |
| elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / | Context |
| RRS, 2, 159.1 |
| tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare / | Context |
| RRS, 3, 163.1 |
| luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ / | Context |
| RRS, 5, 19.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Context |
| RRS, 5, 104.1 |
| sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / | Context |
| RRS, 5, 106.1 |
| yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam / | Context |
| RRS, 5, 221.1 |
| taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / | Context |
| RRS, 7, 2.2 |
| nānopakaraṇopetāṃ prākāreṇa suśobhitām // | Context |
| RRS, 8, 41.1 |
| tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham / | Context |
| RRS, 8, 89.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Context |