| ÅK, 1, 25, 71.2 |
| bhāgādrūpyādhike kṣepamanuvarṇasavarṇakam // | Context |
| ÅK, 1, 26, 50.2 |
| vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Context |
| ÅK, 1, 26, 68.2 |
| na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ // | Context |
| ÅK, 1, 26, 219.1 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham / | Context |
| ÅK, 1, 26, 221.1 |
| jāritādapi sūtendrāllohānāmadhiko guṇaḥ / | Context |
| ÅK, 2, 1, 208.1 |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / | Context |
| BhPr, 1, 8, 123.1 |
| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Context |
| BhPr, 2, 3, 129.1 |
| vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam / | Context |
| BhPr, 2, 3, 172.2 |
| tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt // | Context |
| BhPr, 2, 3, 180.2 |
| dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / | Context |
| BhPr, 2, 3, 257.2 |
| hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā // | Context |
| BhPr, 2, 3, 258.2 |
| tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam // | Context |
| RAdhy, 1, 62.2 |
| pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit // | Context |
| RAdhy, 1, 104.2 |
| etāḥ samastā vyastā vā deyā saptadaśādhikāḥ // | Context |
| RAdhy, 1, 165.2 |
| sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // | Context |
| RAdhy, 1, 194.2 |
| khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // | Context |
| RArṇ, 12, 356.1 |
| guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam / | Context |
| RArṇ, 14, 80.1 |
| puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam / | Context |
| RArṇ, 8, 14.2 |
| adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // | Context |
| RArṇ, 8, 54.2 |
| adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // | Context |
| RājNigh, 13, 45.2 |
| pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // | Context |
| RājNigh, 13, 172.1 |
| ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam / | Context |
| RCint, 2, 18.2 |
| kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ // | Context |
| RCint, 3, 81.1 |
| adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi / | Context |
| RCint, 3, 151.2 |
| kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ // | Context |
| RCint, 3, 159.2 |
| no preview | Context |
| RCint, 3, 205.1 |
| prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike / | Context |
| RCint, 4, 7.2 |
| sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // | Context |
| RCint, 6, 21.2 |
| mriyante sikatāyantre gandhakairamṛtādhikāḥ // | Context |
| RCint, 6, 30.2 |
| atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ // | Context |
| RCint, 6, 67.2 |
| tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam // | Context |
| RCint, 7, 37.1 |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Context |
| RCint, 8, 23.2 |
| madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe // | Context |
| RCint, 8, 72.1 |
| tanmānaṃ triphalāyāśca palenādhikam āharet / | Context |
| RCint, 8, 105.2 |
| lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // | Context |
| RCint, 8, 108.2 |
| tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // | Context |
| RCint, 8, 110.2 |
| pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // | Context |
| RCint, 8, 112.2 |
| dugdhaśarāvadvitayaṃ pādair ekādikair adhikam // | Context |
| RCint, 8, 113.2 |
| caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // | Context |
| RCint, 8, 155.1 |
| yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin / | Context |
| RCint, 8, 160.2 |
| stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // | Context |
| RCint, 8, 160.2 |
| stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // | Context |
| RCint, 8, 168.2 |
| idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat // | Context |
| RCint, 8, 169.2 |
| dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam // | Context |
| RCint, 8, 185.2 |
| koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam // | Context |
| RCint, 8, 186.2 |
| yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam // | Context |
| RCint, 8, 277.1 |
| aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca / | Context |
| RCūM, 10, 10.2 |
| tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // | Context |
| RCūM, 10, 11.1 |
| snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / | Context |
| RCūM, 10, 27.1 |
| sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / | Context |
| RCūM, 10, 35.2 |
| bhavantyatīva tīvrāṇi rasādapyadhikāni ca // | Context |
| RCūM, 10, 73.2 |
| viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Context |
| RCūM, 10, 73.3 |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Context |
| RCūM, 10, 96.1 |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / | Context |
| RCūM, 13, 60.2 |
| nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam // | Context |
| RCūM, 15, 9.1 |
| ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / | Context |
| RCūM, 15, 56.1 |
| sarvarogān haredeva śaktiyukto guṇādhikaḥ / | Context |
| RCūM, 16, 6.2 |
| tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ // | Context |
| RCūM, 4, 4.1 |
| pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham / | Context |
| RCūM, 5, 50.2 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Context |
| RCūM, 5, 70.1 |
| na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ / | Context |
| RCūM, 5, 144.2 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Context |
| RCūM, 5, 146.2 |
| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Context |
| RHT, 11, 5.2 |
| dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // | Context |
| RHT, 5, 6.1 |
| samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / | Context |
| RHT, 5, 26.2 |
| garbhe dravati hi bījaṃ mriyate tathādhike dāhe // | Context |
| RKDh, 1, 1, 97.1 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Context |
| RKDh, 1, 1, 225.9 |
| kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ / | Context |
| RKDh, 1, 2, 26.9 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Context |
| RKDh, 1, 2, 28.2 |
| jāritādapi sūtendrāllohānāmadhiko guṇaḥ // | Context |
| RKDh, 1, 2, 45.2 |
| lohāt triguṇā triphalā grāhyā ṣaḍbhiḥ palair adhikā // | Context |
| RKDh, 1, 2, 48.2 |
| tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // | Context |
| RKDh, 1, 2, 50.2 |
| pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // | Context |
| RKDh, 1, 2, 52.2 |
| dugdhaśarāvadvitayaṃ pādair ekārdhikair adhikam // | Context |
| RKDh, 1, 2, 53.2 |
| caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // | Context |
| RKDh, 1, 2, 60.8 |
| na nyūnādhikamādadyādanyathā doṣakṛdbhavet / | Context |
| RMañj, 2, 55.2 |
| punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ // | Context |
| RMañj, 4, 23.1 |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Context |
| RMañj, 5, 71.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Context |
| RMañj, 6, 5.1 |
| mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / | Context |
| RPSudh, 4, 92.0 |
| sarvarogān haratyāśu śaktidāyi guṇādhikam // | Context |
| RPSudh, 5, 74.1 |
| viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam / | Context |
| RPSudh, 5, 74.2 |
| sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // | Context |
| RPSudh, 5, 103.2 |
| guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // | Context |
| RPSudh, 6, 21.2 |
| satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā / | Context |
| RRÅ, R.kh., 1, 15.2 |
| alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // | Context |
| RRÅ, R.kh., 2, 20.2 |
| etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ // | Context |
| RRÅ, R.kh., 3, 41.1 |
| etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ / | Context |
| RRÅ, R.kh., 4, 26.1 |
| pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet / | Context |
| RRÅ, R.kh., 9, 66.2 |
| kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // | Context |
| RRÅ, V.kh., 1, 17.2 |
| sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ // | Context |
| RRÅ, V.kh., 1, 42.2 |
| tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak // | Context |
| RRÅ, V.kh., 7, 108.1 |
| punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam / | Context |
| RRS, 10, 47.2 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // | Context |
| RRS, 10, 49.2 |
| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Context |
| RRS, 2, 10.2 |
| tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // | Context |
| RRS, 2, 11.1 |
| snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam / | Context |
| RRS, 2, 30.2 |
| kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // | Context |
| RRS, 2, 41.2 |
| sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // | Context |
| RRS, 2, 102.3 |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ // | Context |
| RRS, 2, 121.1 |
| dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Context |
| RRS, 2, 121.2 |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Context |
| RRS, 8, 4.1 |
| pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham / | Context |
| RRS, 8, 51.1 |
| bhāgād dravyādhikakṣepam anu varṇasuvarṇake / | Context |
| RRS, 9, 55.1 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Context |
| RSK, 1, 8.2 |
| tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ // | Context |
| RSK, 1, 45.1 |
| sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / | Context |
| RSK, 2, 32.2 |
| nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam // | Context |
| RSK, 2, 51.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Context |
| ŚdhSaṃh, 2, 12, 33.1 |
| tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt / | Context |
| ŚdhSaṃh, 2, 12, 40.1 |
| dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / | Context |