| ÅK, 2, 1, 62.1 |
| ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ / | Context |
| ÅK, 2, 1, 175.2 |
| dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā // | Context |
| ÅK, 2, 1, 175.2 |
| dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā // | Context |
| ÅK, 2, 1, 197.2 |
| ravimayaḥ sīsātmā vaṅgarūpadhṛk // | Context |
| ÅK, 2, 1, 219.4 |
| baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā // | Context |
| BhPr, 2, 3, 74.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā // | Context |
| BhPr, 2, 3, 140.2 |
| uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / | Context |
| BhPr, 2, 3, 142.1 |
| tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam / | Context |
| KaiNigh, 2, 11.1 |
| naipālīyaṃ ratnadhātuḥ mihiraṃ ravināmakam / | Context |
| MPālNigh, 4, 7.1 |
| tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam / | Context |
| RAdhy, 1, 186.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Context |
| RArṇ, 11, 40.1 |
| tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / | Context |
| RArṇ, 12, 10.1 |
| punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / | Context |
| RArṇ, 12, 10.2 |
| taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ // | Context |
| RArṇ, 12, 45.2 |
| ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // | Context |
| RArṇ, 12, 369.1 |
| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Context |
| RArṇ, 12, 370.1 |
| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Context |
| RArṇ, 15, 85.2 |
| tāpayed ravitāpena markaṭīrasasaṃyutam / | Context |
| RArṇ, 15, 91.2 |
| dolayedravitāpena piṣṭikā bhavati kṣaṇāt // | Context |
| RArṇ, 16, 51.1 |
| ravināgakapālī tu śuddhatāraṃ tu rañjayet / | Context |
| RArṇ, 16, 67.2 |
| tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt // | Context |
| RArṇ, 16, 108.2 |
| snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / | Context |
| RArṇ, 17, 129.2 |
| āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // | Context |
| RArṇ, 8, 55.2 |
| khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // | Context |
| RArṇ, 8, 62.1 |
| tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā / | Context |
| RArṇ, 9, 3.1 |
| nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam / | Context |
| RājNigh, 13, 112.2 |
| bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // | Context |
| RājNigh, 13, 204.2 |
| vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ // | Context |
| RCint, 3, 60.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Context |
| RCint, 3, 124.1 |
| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Context |
| RCint, 3, 141.1 |
| tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam / | Context |
| RCint, 3, 194.2 |
| dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam // | Context |
| RCint, 6, 6.2 |
| saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā // | Context |
| RCint, 6, 67.1 |
| yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / | Context |
| RCint, 6, 79.2 |
| plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma // | Context |
| RCint, 8, 29.1 |
| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Context |
| RCūM, 10, 39.2 |
| mardane mardane samyak śoṣayedraviraśmibhiḥ // | Context |
| RCūM, 11, 41.1 |
| pattrālakaṃ raverdugdhairdinamekaṃ vimardayet / | Context |
| RCūM, 14, 10.2 |
| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Context |
| RHT, 11, 3.1 |
| ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam / | Context |
| RHT, 12, 10.2 |
| raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // | Context |
| RHT, 18, 16.1 |
| nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ / | Context |
| RHT, 18, 18.2 |
| mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena // | Context |
| RHT, 8, 6.1 |
| tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / | Context |
| RHT, 8, 15.1 |
| kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / | Context |
| RHT, 9, 13.1 |
| tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ / | Context |
| RHT, 9, 14.1 |
| śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ / | Context |
| RKDh, 1, 1, 116.2 |
| dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape / | Context |
| RMañj, 2, 9.1 |
| nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam / | Context |
| RMañj, 5, 38.1 |
| nāgavaṅgau ca galitau ravidugdhena secayet / | Context |
| RMañj, 6, 8.1 |
| ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet / | Context |
| RMañj, 6, 79.1 |
| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Context |
| RMañj, 6, 79.2 |
| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Context |
| RMañj, 6, 193.1 |
| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Context |
| RMañj, 6, 245.1 |
| snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī / | Context |
| RPSudh, 3, 10.2 |
| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Context |
| RPSudh, 3, 28.1 |
| upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām / | Context |
| RPSudh, 3, 61.1 |
| rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām / | Context |
| RPSudh, 4, 40.1 |
| ravitulyena balinā sūtakena samena ca / | Context |
| RPSudh, 4, 111.1 |
| caturbhāgena raviṇā bhāgaikaṃ trapu cottamam / | Context |
| RPSudh, 6, 85.2 |
| ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // | Context |
| RRÅ, R.kh., 3, 14.1 |
| śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / | Context |
| RRÅ, R.kh., 3, 24.2 |
| peṣayedravidugdhena tena mūṣāṃ pralepayet // | Context |
| RRÅ, R.kh., 4, 30.1 |
| ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / | Context |
| RRÅ, R.kh., 4, 53.2 |
| tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham // | Context |
| RRÅ, R.kh., 6, 35.1 |
| dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā / | Context |
| RRÅ, R.kh., 6, 35.1 |
| dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā / | Context |
| RRÅ, V.kh., 10, 54.1 |
| dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Context |
| RRÅ, V.kh., 10, 62.1 |
| dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Context |
| RRÅ, V.kh., 11, 16.1 |
| rājikā kākamācī ca ravikṣīraṃ ca kāñcanam / | Context |
| RRÅ, V.kh., 13, 47.2 |
| ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // | Context |
| RRÅ, V.kh., 13, 67.2 |
| ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam // | Context |
| RRÅ, V.kh., 14, 82.1 |
| abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / | Context |
| RRÅ, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Context |
| RRÅ, V.kh., 20, 10.1 |
| arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / | Context |
| RRÅ, V.kh., 20, 42.2 |
| yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // | Context |
| RRÅ, V.kh., 20, 131.1 |
| ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / | Context |
| RRÅ, V.kh., 20, 139.1 |
| śilayā ravidugdhena nāgapatrāṇi lepayet / | Context |
| RRÅ, V.kh., 3, 104.1 |
| taile takre gavāṃ mūtre kāñjike ravidugdhake / | Context |
| RRÅ, V.kh., 4, 105.1 |
| gandhakaṃ gandhamūlī ca ravidugdhena mardayet / | Context |
| RRÅ, V.kh., 6, 56.2 |
| tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // | Context |
| RRÅ, V.kh., 6, 125.3 |
| nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam / | Context |
| RRS, 2, 29.2 |
| mardane mardane samyakśoṣayedraviraśmibhiḥ // | Context |
| RRS, 3, 84.1 |
| palālakaṃ raverdugdhairdinamekaṃ vimardayet / | Context |
| RRS, 5, 158.1 |
| śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / | Context |
| RRS, 5, 183.1 |
| śilayā ravidugdhena nāgapatrāṇi lepayet / | Context |
| ŚdhSaṃh, 2, 11, 4.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā // | Context |