| ÅK, 1, 26, 93.1 |
| tatra pātālayantre tu sūtakādi nipātayet / | Context |
| ÅK, 1, 26, 138.2 |
| idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet // | Context |
| ÅK, 1, 26, 148.1 |
| adhaḥpātanayantraṃ hi gandhatailaṃ nipātayet / | Context |
| RCūM, 10, 41.2 |
| adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // | Context |
| RCūM, 15, 50.1 |
| itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ / | Context |
| RHT, 15, 6.2 |
| prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin // | Context |
| RHT, 2, 8.1 |
| kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / | Context |
| RHT, 2, 11.1 |
| tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / | Context |
| RHT, 2, 13.1 |
| athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ / | Context |
| RHT, 2, 13.2 |
| tiryakpātanavidhinā nipātyaḥ sūtarājastu // | Context |
| RHT, 3, 23.1 |
| sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre / | Context |
| RRS, 11, 43.0 |
| athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ // | Context |
| RRS, 11, 44.1 |
| tiryakpātanavidhinā nipātitaḥ sūtarājastu / | Context |
| RRS, 2, 31.2 |
| adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // | Context |
| ŚdhSaṃh, 2, 12, 12.2 |
| evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ // | Context |