RArṇ, 7, 22.1 |
śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / | Context |
RArṇ, 8, 70.2 |
vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam // | Context |
RCint, 5, 7.1 |
vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet / | Context |
RCint, 8, 35.1 |
tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / | Context |
RCint, 8, 37.1 |
mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet / | Context |
RCūM, 10, 42.1 |
koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Context |
RCūM, 10, 58.1 |
bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ / | Context |
RCūM, 13, 6.1 |
samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake / | Context |
RCūM, 13, 13.1 |
saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet / | Context |
RCūM, 13, 25.1 |
vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca / | Context |
RCūM, 13, 62.1 |
vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam / | Context |
RCūM, 13, 70.1 |
cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca / | Context |
RCūM, 14, 17.1 |
vicūrṇya luṅgatoyena daradena samanvitam / | Context |
RCūM, 14, 157.1 |
triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat / | Context |
RHT, 5, 8.1 |
lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā / | Context |
RMañj, 5, 31.1 |
jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet / | Context |
RMañj, 5, 70.2 |
vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // | Context |
RMañj, 6, 7.2 |
mardayitvā vicūrṇyātha tenāpūrya varāṭikām // | Context |
RMañj, 6, 37.1 |
pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / | Context |
RMañj, 6, 184.1 |
mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / | Context |
RMañj, 6, 239.1 |
vākucī caiva dārū ca karṣamātraṃ vicūrṇitam / | Context |
RMañj, 6, 275.2 |
bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // | Context |
RMañj, 6, 315.1 |
śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / | Context |
RMañj, 6, 341.2 |
gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet // | Context |
RPSudh, 3, 10.2 |
praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Context |
RRÃ…, R.kh., 8, 66.1 |
jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet / | Context |
RRÃ…, V.kh., 10, 27.2 |
rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet // | Context |
RRÃ…, V.kh., 10, 89.1 |
evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet / | Context |
RRÃ…, V.kh., 13, 12.2 |
vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet // | Context |
RRÃ…, V.kh., 13, 97.1 |
abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam / | Context |
RRÃ…, V.kh., 14, 82.1 |
abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / | Context |
RRÃ…, V.kh., 14, 89.1 |
vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / | Context |
RRÃ…, V.kh., 14, 97.2 |
dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet // | Context |
RRÃ…, V.kh., 15, 2.1 |
gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet / | Context |
RRÃ…, V.kh., 16, 12.0 |
etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam // | Context |
RRÃ…, V.kh., 16, 64.2 |
aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet // | Context |
RRÃ…, V.kh., 16, 92.2 |
capalā raktapītā vā bhāgamekaṃ vicūrṇayet // | Context |
RRÃ…, V.kh., 17, 59.1 |
tatsamastaṃ vicūrṇyātha drute lohe pravāpayet / | Context |
RRÃ…, V.kh., 19, 112.1 |
kastūrīcarma nirlomaṃ mustātulyaṃ vicūrṇayet / | Context |
RRÃ…, V.kh., 20, 34.2 |
śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet / | Context |
RRÃ…, V.kh., 20, 76.1 |
raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet / | Context |
RRÃ…, V.kh., 3, 82.2 |
dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ // | Context |
RRÃ…, V.kh., 3, 122.2 |
liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet // | Context |
RRÃ…, V.kh., 3, 126.1 |
ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet / | Context |
RRÃ…, V.kh., 4, 109.1 |
karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet / | Context |
RRÃ…, V.kh., 4, 118.2 |
śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet // | Context |
RRÃ…, V.kh., 4, 119.2 |
etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam // | Context |
RRÃ…, V.kh., 4, 121.1 |
samāvartya vicūrṇyātha siddhacūrṇena pūrvavat / | Context |
RRÃ…, V.kh., 5, 26.1 |
andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet / | Context |
RRÃ…, V.kh., 5, 42.2 |
evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet // | Context |
RRÃ…, V.kh., 7, 3.2 |
yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā // | Context |
RRÃ…, V.kh., 8, 60.1 |
mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / | Context |
RRÃ…, V.kh., 8, 67.1 |
tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet / | Context |
RRÃ…, V.kh., 8, 101.2 |
kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet // | Context |
RRS, 2, 32.1 |
koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Context |
RRS, 2, 38.1 |
agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet / | Context |
RRS, 3, 163.1 |
luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ / | Context |
RRS, 5, 15.2 |
vicūrṇya luṅgatoyena daradena samanvitam / | Context |
RRS, 5, 65.2 |
prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet // | Context |
RRS, 5, 186.1 |
triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat / | Context |
ŚdhSaṃh, 2, 11, 77.2 |
yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet // | Context |
ŚdhSaṃh, 2, 12, 49.1 |
rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam / | Context |
ŚdhSaṃh, 2, 12, 136.2 |
nistvagjaipālabījaṃ ca daśaniṣkaṃ vicūrṇayet // | Context |
ŚdhSaṃh, 2, 12, 139.1 |
gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet / | Context |
ŚdhSaṃh, 2, 12, 142.1 |
vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet / | Context |
ŚdhSaṃh, 2, 12, 149.2 |
pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet // | Context |
ŚdhSaṃh, 2, 12, 178.2 |
triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet // | Context |
ŚdhSaṃh, 2, 12, 186.2 |
caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet // | Context |
ŚdhSaṃh, 2, 12, 194.2 |
śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet // | Context |
ŚdhSaṃh, 2, 12, 209.2 |
pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet // | Context |
ŚdhSaṃh, 2, 12, 224.2 |
śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet // | Context |
ŚdhSaṃh, 2, 12, 236.2 |
dadyānmṛdupuṭaṃ vahnau tataḥ sūkṣmaṃ vicūrṇayet // | Context |
ŚdhSaṃh, 2, 12, 271.2 |
bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet // | Context |