References

RRÅ, R.kh., 1, 1.2
  bhavarogaharau vande caṇḍikācandraśekharau //Context
RRÅ, R.kh., 1, 12.2
  mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //Context
RRÅ, R.kh., 1, 16.1
  yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane /Context
RRÅ, V.kh., 1, 1.1
  yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /Context
RRÅ, V.kh., 1, 1.1
  yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /Context
RRÅ, V.kh., 1, 1.1
  yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /Context
RRÅ, V.kh., 1, 1.2
  īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //Context
RRÅ, V.kh., 1, 2.2
  saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //Context
RRÅ, V.kh., 1, 3.1
  natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /Context
RRÅ, V.kh., 1, 4.2
  etāni rasanāmāni tathānyāni śive yathā //Context
RRÅ, V.kh., 1, 5.1
  datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /Context
RRÅ, V.kh., 1, 8.1
  rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā /Context
RRÅ, V.kh., 1, 9.1
  siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /Context
RRÅ, V.kh., 1, 13.1
  mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /Context
RRÅ, V.kh., 1, 23.1
  umāmaheśvaropete samṛddhe nagare śubhe /Context
RRÅ, V.kh., 1, 32.2
  sparśanātprāpyate muktiriti satyaṃ śivoditam /Context
RRÅ, V.kh., 1, 33.0
  aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam //Context
RRÅ, V.kh., 1, 33.0
  aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam //Context
RRÅ, V.kh., 1, 34.1
  pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet /Context
RRÅ, V.kh., 1, 39.1
  rasadīkṣā śivenoktā dātavyā sādhakāya vai /Context
RRÅ, V.kh., 1, 65.2
  anena mūlamantreṇa bhairavaṃ tatra pūjayet //Context
RRÅ, V.kh., 12, 35.2
  tāvadyugasahasrāṇi śivaloke mahīyate //Context
RRÅ, V.kh., 12, 70.0
  koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam //Context
RRÅ, V.kh., 16, 54.2
  svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam //Context
RRÅ, V.kh., 17, 52.2
  tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam //Context
RRÅ, V.kh., 18, 98.1
  gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam /Context
RRÅ, V.kh., 18, 123.2
  tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam //Context
RRÅ, V.kh., 18, 129.3
  medinī sā svarṇamayī bhavetsatyaṃ śivoditam //Context
RRÅ, V.kh., 18, 131.1
  svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /Context
RRÅ, V.kh., 18, 133.2
  bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā //Context
RRÅ, V.kh., 18, 142.3
  śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam //Context
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Context
RRÅ, V.kh., 19, 127.1
  yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ /Context
RRÅ, V.kh., 4, 114.2
  indragopakasaṃkāśaṃ jāyate pūjayecchivam //Context
RRÅ, V.kh., 4, 162.2
  tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam //Context
RRÅ, V.kh., 7, 64.1
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam /Context
RRÅ, V.kh., 8, 38.2
  tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam //Context
RRÅ, V.kh., 8, 44.2
  śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam //Context
RRÅ, V.kh., 9, 41.0
  jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam //Context
RRÅ, V.kh., 9, 64.3
  svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Context
RRÅ, V.kh., 9, 130.2
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Context