Fundstellen

RArṇ, 10, 55.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane /Kontext
RArṇ, 11, 19.2
  mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet //Kontext
RArṇ, 11, 35.1
  nidhāya tāmrapātre tu gharṣayettacca suvrate /Kontext
RArṇ, 11, 55.2
  khallāntaścārayettacca śulvavāsanayā saha //Kontext
RArṇ, 11, 91.0
  kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet //Kontext
RArṇ, 11, 92.1
  śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye /Kontext
RArṇ, 11, 94.1
  gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam /Kontext
RArṇ, 11, 111.1
  tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet /Kontext
RArṇ, 11, 112.1
  tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet /Kontext
RArṇ, 11, 162.1
  hema śulvaṃ tathā tīkṣṇaṃ vājaraṃ paḍālakam /Kontext
RArṇ, 11, 192.1
  śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /Kontext
RArṇ, 11, 196.2
  tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet //Kontext
RArṇ, 12, 10.1
  punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /Kontext
RArṇ, 12, 10.2
  taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //Kontext
RArṇ, 12, 15.1
  catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet /Kontext
RArṇ, 12, 15.2
  śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet /Kontext
RArṇ, 12, 20.1
  tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam /Kontext
RArṇ, 12, 24.1
  niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /Kontext
RArṇ, 12, 38.2
  tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //Kontext
RArṇ, 12, 40.2
  tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 12, 45.2
  ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //Kontext
RArṇ, 12, 46.1
  tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam /Kontext
RArṇ, 12, 48.0
  tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //Kontext
RArṇ, 12, 49.1
  tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam /Kontext
RArṇ, 12, 51.1
  tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /Kontext
RArṇ, 12, 53.3
  bhāvayet dinamekaṃ tu pātre bhāskaranirmite //Kontext
RArṇ, 12, 59.3
  pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //Kontext
RArṇ, 12, 95.2
  sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //Kontext
RArṇ, 12, 110.2
  śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt //Kontext
RArṇ, 12, 117.2
  snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //Kontext
RArṇ, 12, 119.2
  tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet /Kontext
RArṇ, 12, 126.1
  mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet /Kontext
RArṇ, 12, 139.2
  ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati //Kontext
RArṇ, 12, 145.3
  tasya tailaṃ samādāya kumbhe tāmramaye kṣipet //Kontext
RArṇ, 12, 147.2
  prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet //Kontext
RArṇ, 12, 163.2
  śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet //Kontext
RArṇ, 12, 170.1
  tintiṇīpattraniryāsair īṣattāmrarajoyutam /Kontext
RArṇ, 12, 176.1
  pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet /Kontext
RArṇ, 12, 181.2
  mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca //Kontext
RArṇ, 12, 187.1
  śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam /Kontext
RArṇ, 12, 217.1
  ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /Kontext
RArṇ, 12, 251.0
  tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 265.2
  tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 267.1
  śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu /Kontext
RArṇ, 12, 267.2
  tena lepitamātreṇa śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 268.2
  śulvaṃ ca jāyate hema taruṇādityavarcasam //Kontext
RArṇ, 12, 272.2
  krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //Kontext
RArṇ, 12, 274.3
  yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 293.2
  āyase tāmrapātre vā pātre'lābumaye'thavā /Kontext
RArṇ, 12, 320.0
  tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam //Kontext
RArṇ, 12, 348.1
  hema tāraṃ tathā bhānuṃ samabhāgāni kārayet /Kontext
RArṇ, 12, 353.1
  ardhaśulvavidhānena guṭikāmarasundari /Kontext
RArṇ, 12, 369.1
  kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale /Kontext
RArṇ, 12, 370.1
  kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /Kontext
RArṇ, 12, 371.1
  tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam /Kontext
RArṇ, 13, 22.1
  śatavedhī bhavet so'yamāratāre ca śulvake /Kontext
RArṇ, 13, 27.1
  hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ /Kontext
RArṇ, 14, 49.1
  vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam /Kontext
RArṇ, 14, 57.1
  kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /Kontext
RArṇ, 14, 66.1
  kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /Kontext
RArṇ, 14, 68.1
  śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 14, 70.2
  śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 75.2
  śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate //Kontext
RArṇ, 14, 85.2
  sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 87.2
  tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā //Kontext
RArṇ, 14, 91.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 14, 91.2
  tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Kontext
RArṇ, 14, 97.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 110.1
  ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 14, 138.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 144.2
  tattulyaṃ mārayecchulvaṃ gṛhakanyārasena ca //Kontext
RArṇ, 14, 147.0
  tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet //Kontext
RArṇ, 14, 147.0
  tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet //Kontext
RArṇ, 15, 11.2
  śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam /Kontext
RArṇ, 15, 54.1
  tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /Kontext
RArṇ, 15, 54.2
  tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam //Kontext
RArṇ, 15, 59.1
  tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet /Kontext
RArṇ, 15, 59.2
  tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam //Kontext
RArṇ, 15, 64.2
  sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet //Kontext
RArṇ, 15, 70.1
  śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /Kontext
RArṇ, 15, 71.2
  jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ //Kontext
RArṇ, 15, 73.1
  naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ /Kontext
RArṇ, 15, 75.1
  naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ /Kontext
RArṇ, 15, 76.1
  candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam /Kontext
RArṇ, 15, 97.1
  tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet /Kontext
RArṇ, 15, 102.1
  tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam /Kontext
RArṇ, 15, 102.3
  mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt //Kontext
RArṇ, 15, 104.2
  nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /Kontext
RArṇ, 15, 104.2
  nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /Kontext
RArṇ, 15, 108.2
  vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ //Kontext
RArṇ, 15, 114.2
  śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam /Kontext
RArṇ, 15, 120.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 15, 128.3
  śatāṃśena tu candrārkaṃ vedhayet suravandite //Kontext
RArṇ, 15, 160.2
  hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā //Kontext
RArṇ, 16, 14.1
  koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 16, 29.1
  śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca /Kontext
RArṇ, 16, 36.1
  triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam /Kontext
RArṇ, 16, 36.2
  triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam //Kontext
RArṇ, 16, 37.2
  tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam //Kontext
RArṇ, 16, 39.2
  tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam //Kontext
RArṇ, 16, 40.2
  saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ //Kontext
RArṇ, 16, 43.1
  nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam /Kontext
RArṇ, 16, 45.1
  vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet /Kontext
RArṇ, 16, 50.2
  vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam //Kontext
RArṇ, 16, 51.1
  ravināgakapālī tu śuddhatāraṃ tu rañjayet /Kontext
RArṇ, 16, 52.2
  vaṅganāgaṃ tathā śulvaṃ kapālī suravandite //Kontext
RArṇ, 16, 54.2
  lepayettārapatrāṇi dattvā śulvakapālikām //Kontext
RArṇ, 16, 67.2
  tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt //Kontext
RArṇ, 16, 79.1
  same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā /Kontext
RArṇ, 16, 84.2
  tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ //Kontext
RArṇ, 16, 90.2
  same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye //Kontext
RArṇ, 16, 109.1
  pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca /Kontext
RArṇ, 17, 19.1
  tārasya bhāgāś catvāraḥ śulvabhāgāstrayastathā /Kontext
RArṇ, 17, 20.1
  anena kramayogeṇa tāre tāmraṃ tu vāhayet /Kontext
RArṇ, 17, 22.1
  gandhakena hataṃ śulvaṃ daradena samanvitam /Kontext
RArṇ, 17, 31.1
  śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet /Kontext
RArṇ, 17, 31.2
  dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet //Kontext
RArṇ, 17, 34.1
  samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake /Kontext
RArṇ, 17, 34.1
  samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake /Kontext
RArṇ, 17, 35.1
  vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam /Kontext
RArṇ, 17, 41.1
  śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /Kontext
RArṇ, 17, 42.2
  amlena tridinaṃ piṣṭvā tārārkau melayet samau //Kontext
RArṇ, 17, 44.1
  bhujaṃgasya ca śulvasya pṛthagaṃśacatuṣṭayam /Kontext
RArṇ, 17, 46.1
  tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam /Kontext
RArṇ, 17, 52.2
  gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet //Kontext
RArṇ, 17, 55.1
  gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /Kontext
RArṇ, 17, 56.1
  atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye /Kontext
RArṇ, 17, 59.0
  tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam //Kontext
RArṇ, 17, 61.1
  dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ /Kontext
RArṇ, 17, 61.2
  śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 63.1
  tripañcakaṃ ca nāgasya śulvasya ca palaṃ tathā /Kontext
RArṇ, 17, 65.1
  snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet /Kontext
RArṇ, 17, 71.1
  prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet /Kontext
RArṇ, 17, 72.2
  tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam /Kontext
RArṇ, 17, 74.3
  viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 90.2
  svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet //Kontext
RArṇ, 17, 93.1
  tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /Kontext
RArṇ, 17, 94.1
  tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet /Kontext
RArṇ, 17, 97.3
  niṣeke kriyamāṇe tu jāyate śulvaśodhanam //Kontext
RArṇ, 17, 98.1
  tālaṣoḍaśabhāgena śulvapattrāṇi lepayet /Kontext
RArṇ, 17, 99.2
  dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ //Kontext
RArṇ, 17, 118.1
  śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam /Kontext
RArṇ, 17, 120.1
  hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet /Kontext
RArṇ, 17, 127.1
  śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam /Kontext
RArṇ, 17, 136.1
  śulvātiriktaṃ kanakaṃ puṭayedandhamūṣayā /Kontext
RArṇ, 17, 138.0
  śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet //Kontext
RArṇ, 17, 148.2
  nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet //Kontext
RArṇ, 17, 148.2
  nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet //Kontext
RArṇ, 17, 155.2
  dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam //Kontext
RArṇ, 17, 163.1
  ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet /Kontext
RArṇ, 4, 49.2
  śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari //Kontext
RArṇ, 6, 138.1
  suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ /Kontext
RArṇ, 7, 10.3
  mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu //Kontext
RArṇ, 7, 31.2
  krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //Kontext
RArṇ, 7, 97.1
  suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam /Kontext
RArṇ, 7, 98.2
  sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau //Kontext
RArṇ, 7, 101.1
  sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam /Kontext
RArṇ, 7, 105.1
  tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari /Kontext
RArṇ, 7, 106.2
  tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet //Kontext
RArṇ, 7, 148.1
  tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam /Kontext
RArṇ, 8, 8.1
  rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ /Kontext
RArṇ, 8, 42.1
  ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /Kontext
RArṇ, 8, 44.2
  rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ //Kontext
RArṇ, 8, 45.1
  kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca /Kontext
RArṇ, 8, 46.1
  rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari /Kontext
RArṇ, 8, 49.1
  abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca /Kontext
RArṇ, 8, 55.2
  khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane //Kontext
RArṇ, 8, 56.2
  samadvitriguṇān tāmre vāhayedvaṅgapannagān //Kontext
RArṇ, 8, 59.2
  mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ /Kontext
RArṇ, 8, 60.2
  mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam /Kontext
RArṇ, 8, 61.2
  gorocanānibhaṃ dhāma bhāskare tārasaṃnibham //Kontext
RArṇ, 8, 62.1
  tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā /Kontext
RArṇ, 8, 63.2
  candrārkapattralepena śatabhāgena vedhayet //Kontext
RArṇ, 8, 64.1
  ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet /Kontext
RArṇ, 8, 65.1
  rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ /Kontext
RArṇ, 8, 74.1
  tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam /Kontext