Fundstellen

RājNigh, 13, 18.1
  tāmraṃ mlecchamukhaṃ śulvaṃ tapaneṣṭam udumbaram /Kontext
RājNigh, 13, 18.1
  tāmraṃ mlecchamukhaṃ śulvaṃ tapaneṣṭam udumbaram /Kontext
RājNigh, 13, 18.1
  tāmraṃ mlecchamukhaṃ śulvaṃ tapaneṣṭam udumbaram /Kontext
RājNigh, 13, 18.1
  tāmraṃ mlecchamukhaṃ śulvaṃ tapaneṣṭam udumbaram /Kontext
RājNigh, 13, 18.2
  tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam /Kontext
RājNigh, 13, 18.2
  tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam /Kontext
RājNigh, 13, 18.2
  tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam /Kontext
RājNigh, 13, 18.2
  tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam /Kontext
RājNigh, 13, 18.3
  raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā //Kontext
RājNigh, 13, 18.3
  raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā //Kontext
RājNigh, 13, 18.3
  raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā //Kontext
RājNigh, 13, 19.1
  tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /Kontext
RājNigh, 13, 20.2
  śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram //Kontext
RājNigh, 13, 46.1
  svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /Kontext