References

RRÅ, R.kh., 5, 12.1
  pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /Context
RRÅ, R.kh., 5, 29.2
  ahorātrātsamuddhṛtya hayamūtreṇa secayet //Context
RRÅ, R.kh., 5, 30.0
  vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //Context
RRÅ, R.kh., 7, 33.1
  ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 15, 21.1
  tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet /Context
RRÅ, V.kh., 16, 7.1
  udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai /Context
RRÅ, V.kh., 17, 33.1
  narakeśodbhavaistailaiḥ secayedabhrasattvakam /Context
RRÅ, V.kh., 19, 14.2
  varṣopalāṃstu tenaiva siktānpacyācca pūrvavat /Context
RRÅ, V.kh., 19, 16.2
  varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat /Context
RRÅ, V.kh., 19, 59.2
  punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati /Context
RRÅ, V.kh., 20, 96.1
  secayetsalilaṃ nityaṃ yāvatphalavatī bhavet /Context
RRÅ, V.kh., 8, 7.2
  drute vaṅge pradātavyaṃ prativāpaṃ ca secayet //Context
RRÅ, V.kh., 8, 10.2
  ādāya drāvayed bhūmau pūrvatailena secayet //Context
RRÅ, V.kh., 8, 11.1
  patrādilepasekaṃ ca saptavārāṇi secayet /Context