References

RArṇ, 12, 161.2
  lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet //Context
RArṇ, 12, 184.2
  kapāle mṛttikāṃ nyasya secayet salilena tu //Context
RArṇ, 12, 349.1
  secayettat tathāveṣṭya guhyasthāne nidhāpayet /Context
RArṇ, 17, 55.1
  gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /Context
RArṇ, 17, 73.2
  secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //Context
RArṇ, 17, 91.2
  tattālaṃ melayettāre drutaṃ siktena vedhayet //Context
RArṇ, 17, 109.2
  kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet //Context
RArṇ, 6, 23.1
  chāgamūtreṇa saṃsiktaṃ kapitindukareṇunā /Context
RCūM, 14, 99.1
  retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet /Context
RCūM, 14, 103.2
  dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu //Context
RHT, 9, 11.1
  sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam /Context
RHT, 9, 13.2
  dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //Context
RKDh, 1, 2, 23.1
  atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ /Context
RMañj, 4, 29.2
  vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam //Context
RMañj, 5, 57.1
  kākodumbarikānīre lohapatrāṇi secayet /Context
RMañj, 6, 106.2
  secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ //Context
RPSudh, 2, 74.1
  culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet /Context
RPSudh, 3, 4.2
  upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ //Context
RRÅ, R.kh., 5, 12.1
  pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /Context
RRÅ, R.kh., 5, 29.2
  ahorātrātsamuddhṛtya hayamūtreṇa secayet //Context
RRÅ, R.kh., 5, 30.0
  vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //Context
RRÅ, R.kh., 7, 33.1
  ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 15, 21.1
  tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet /Context
RRÅ, V.kh., 16, 7.1
  udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai /Context
RRÅ, V.kh., 17, 33.1
  narakeśodbhavaistailaiḥ secayedabhrasattvakam /Context
RRÅ, V.kh., 19, 14.2
  varṣopalāṃstu tenaiva siktānpacyācca pūrvavat /Context
RRÅ, V.kh., 19, 16.2
  varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat /Context
RRÅ, V.kh., 19, 59.2
  punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati /Context
RRÅ, V.kh., 20, 96.1
  secayetsalilaṃ nityaṃ yāvatphalavatī bhavet /Context
RRÅ, V.kh., 8, 7.2
  drute vaṅge pradātavyaṃ prativāpaṃ ca secayet //Context
RRÅ, V.kh., 8, 10.2
  ādāya drāvayed bhūmau pūrvatailena secayet //Context
RRÅ, V.kh., 8, 11.1
  patrādilepasekaṃ ca saptavārāṇi secayet /Context
RRS, 11, 109.2
  munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //Context
RRS, 2, 124.1
  snehavargeṇa saṃsiktaṃ saptavāramadūṣitam /Context
ŚdhSaṃh, 2, 11, 82.1
  siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ /Context
ŚdhSaṃh, 2, 11, 82.2
  ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //Context
ŚdhSaṃh, 2, 11, 89.2
  kumāryās taṇḍulīyena stanyena ca niṣecayet //Context
ŚdhSaṃh, 2, 11, 100.1
  secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ /Context