Fundstellen

ÅK, 1, 25, 81.2
  kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi //Kontext
BhPr, 2, 3, 36.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Kontext
BhPr, 2, 3, 153.2
  dolāyantre'mlasaṃyukte jāyate svedito rasaḥ //Kontext
BhPr, 2, 3, 156.1
  svedayeddinam ekaṃ ca dolāyantreṇa buddhimān /Kontext
BhPr, 2, 3, 220.2
  dolāyantreṇa māsaikaṃ tataḥ kūṣmāṇḍajadravaiḥ //Kontext
BhPr, 2, 3, 231.1
  pacet tryaham ajāmūtre dolāyantre manaḥśilām /Kontext
BhPr, 2, 3, 233.2
  dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet //Kontext
BhPr, 2, 3, 237.1
  tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ /Kontext
BhPr, 2, 3, 241.1
  kulatthakodravakvāthe dolāyantre vipācayet /Kontext
RAdhy, 1, 75.2
  dolāyantreṇa kartavyā rasasya svedane vidhiḥ //Kontext
RAdhy, 1, 78.2
  culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam //Kontext
RAdhy, 1, 108.2
  dolāyantreṇa tanmadhye bruḍantaṃ bījapūrakam //Kontext
RAdhy, 1, 124.2
  svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam //Kontext
RAdhy, 1, 375.2
  yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ //Kontext
RAdhy, 1, 376.2
  dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //Kontext
RAdhy, 1, 378.2
  sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet //Kontext
RAdhy, 1, 387.2
  dolāyaṃtravadābhāti kumpārdhaṃ culhake yathā //Kontext
RAdhy, 1, 468.1
  mṛdvagnau svedayettena dolāyantre dinadvayam /Kontext
RArṇ, 10, 23.1
  dolāsvedena cāvaśyaṃ svedito hi dinatrayam /Kontext
RArṇ, 10, 41.2
  dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā //Kontext
RArṇ, 11, 33.1
  vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet /Kontext
RArṇ, 11, 44.2
  ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //Kontext
RArṇ, 11, 69.1
  krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam /Kontext
RArṇ, 11, 86.2
  dolāsvedena tat pakvaṃ hemajāraṇamuttamam //Kontext
RArṇ, 11, 115.2
  bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet //Kontext
RArṇ, 11, 119.1
  dolāyantre tato dattvā ārdrapiṇḍena saṃyutam /Kontext
RArṇ, 11, 120.1
  samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ /Kontext
RArṇ, 11, 188.2
  mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham //Kontext
RArṇ, 11, 189.3
  dolāyantre punarapi svedayeddivasatrayam //Kontext
RArṇ, 15, 205.1
  āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca /Kontext
RArṇ, 16, 5.1
  dolāyantre sureśāni svedayeddivasatrayam /Kontext
RArṇ, 16, 7.1
  tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /Kontext
RArṇ, 16, 11.1
  drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam /Kontext
RArṇ, 16, 19.1
  dolāyāṃ svedayeddevi viḍayogena jārayet /Kontext
RArṇ, 4, 7.3
  taṃ svedayet talagataṃ dolāyantramiti smṛtam //Kontext
RArṇ, 5, 7.3
  dolāsvedaḥ prakartavyo mūlenānena suvrate //Kontext
RArṇ, 6, 108.2
  dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 119.2
  dolāyāṃ svedayeddevi jāyate rasavad yathā //Kontext
RCint, 3, 14.1
  rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /Kontext
RCint, 3, 37.1
  āloḍya kāñjike dolāyantre pākād dinais tribhiḥ /Kontext
RCint, 3, 85.2
  dolāpāko vidhātavyo dolāyantramidaṃ smṛtam //Kontext
RCint, 3, 85.2
  dolāpāko vidhātavyo dolāyantramidaṃ smṛtam //Kontext
RCint, 3, 106.1
  krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam /Kontext
RCint, 7, 66.1
  svedayeddolikāyantre jayantyā svarasena ca /Kontext
RCint, 7, 75.2
  dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //Kontext
RCint, 7, 76.2
  dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam //Kontext
RCint, 7, 95.1
  jayantikādrave dolāyantre śudhyenmanaḥśilā /Kontext
RCint, 7, 113.1
  taddravairdolikāyantre divasaṃ pācayet sudhīḥ /Kontext
RCint, 8, 32.2
  dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //Kontext
RCūM, 10, 75.1
  dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /Kontext
RCūM, 11, 35.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Kontext
RCūM, 12, 61.1
  punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /Kontext
RCūM, 15, 36.2
  sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //Kontext
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Kontext
RCūM, 16, 21.2
  karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ //Kontext
RCūM, 4, 82.1
  kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi /Kontext
RCūM, 5, 4.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Kontext
RHT, 18, 22.2
  dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt //Kontext
RHT, 18, 65.2
  saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam //Kontext
RHT, 5, 57.1
  athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /Kontext
RHT, 6, 2.1
  dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam /Kontext
RHT, 6, 9.1
  dolāyāṃ catvāro grāsā jāryā yathākrameṇaiva /Kontext
RKDh, 1, 1, 23.1
  taṃ svedayedatalagaṃ dolāyantram iti smṛtam /Kontext
RMañj, 3, 10.1
  gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit /Kontext
RMañj, 3, 23.1
  vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam /Kontext
RMañj, 3, 76.2
  dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet //Kontext
RMañj, 3, 88.1
  taddravair dolakāyantre divasaṃ pācayet sudhīḥ /Kontext
RMañj, 6, 243.2
  svedayed dolikāyantre yāvattoyaṃ na vidyate //Kontext
RPSudh, 1, 30.2
  sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ //Kontext
RPSudh, 1, 46.1
  dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam /Kontext
RPSudh, 1, 109.2
  saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ //Kontext
RPSudh, 10, 2.1
  dolā palabhalīyantram ūrdhvapātanakaṃ ca yat /Kontext
RPSudh, 2, 31.2
  dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase //Kontext
RPSudh, 3, 62.1
  yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau /Kontext
RPSudh, 5, 71.2
  dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam //Kontext
RPSudh, 6, 4.3
  cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati //Kontext
RPSudh, 7, 61.1
  vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /Kontext
RRÅ, R.kh., 4, 11.1
  kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet /Kontext
RRÅ, R.kh., 5, 10.1
  vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam /Kontext
RRÅ, R.kh., 5, 28.1
  dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet /Kontext
RRÅ, R.kh., 5, 28.1
  dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet /Kontext
RRÅ, R.kh., 7, 3.1
  vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet /Kontext
RRÅ, R.kh., 7, 6.2
  dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ //Kontext
RRÅ, R.kh., 7, 10.1
  ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā /Kontext
RRÅ, R.kh., 7, 11.2
  dolāyantre dinaṃ pācyā yāmaṃ chāgasya mūtrake //Kontext
RRÅ, R.kh., 7, 13.2
  dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet //Kontext
RRÅ, R.kh., 7, 17.1
  dolāyantre caturyāmaṃ śuddhireṣā mahottamā /Kontext
RRÅ, R.kh., 7, 21.1
  dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /Kontext
RRÅ, R.kh., 7, 27.2
  tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /Kontext
RRÅ, R.kh., 7, 41.1
  tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ /Kontext
RRÅ, V.kh., 1, 29.2
  dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet //Kontext
RRÅ, V.kh., 11, 10.3
  dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ //Kontext
RRÅ, V.kh., 11, 34.1
  dinānte bandhayedvastre dolāyantre tryahaṃ pacet /Kontext
RRÅ, V.kh., 12, 47.1
  pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet /Kontext
RRÅ, V.kh., 12, 58.1
  cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi /Kontext
RRÅ, V.kh., 12, 75.2
  dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet /Kontext
RRÅ, V.kh., 12, 78.1
  dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi /Kontext
RRÅ, V.kh., 13, 22.1
  dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam /Kontext
RRÅ, V.kh., 14, 7.2
  siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet //Kontext
RRÅ, V.kh., 14, 10.2
  dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 14, 12.2
  dolāyaṃtre dinaṃ pacet /Kontext
RRÅ, V.kh., 14, 62.2
  dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //Kontext
RRÅ, V.kh., 15, 54.2
  veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ //Kontext
RRÅ, V.kh., 15, 99.1
  tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet /Kontext
RRÅ, V.kh., 15, 106.2
  veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike //Kontext
RRÅ, V.kh., 16, 42.2
  vyāghrīkaṃdodare pacyād dolāyāṃ hayamūtrakaiḥ //Kontext
RRÅ, V.kh., 16, 56.1
  dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet /Kontext
RRÅ, V.kh., 17, 63.2
  dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam //Kontext
RRÅ, V.kh., 2, 22.2
  dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet //Kontext
RRÅ, V.kh., 2, 25.1
  pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā /Kontext
RRÅ, V.kh., 3, 49.2
  jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //Kontext
RRÅ, V.kh., 3, 65.1
  saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet /Kontext
RRÅ, V.kh., 3, 82.1
  sacūrṇeṇāranālena dolāyantreṇa tālakam /Kontext
RRÅ, V.kh., 3, 85.1
  dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ /Kontext
RRÅ, V.kh., 3, 87.2
  dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //Kontext
RRÅ, V.kh., 3, 92.1
  etaiḥ samastairvyastairvā dolāyantre dinatrayam /Kontext
RRÅ, V.kh., 3, 96.2
  dolāyantre sāranāle pūrvakalkayute pacet /Kontext
RRÅ, V.kh., 6, 106.1
  athavā dolikāyantre svedayed drutasūtakam /Kontext
RRÅ, V.kh., 6, 107.1
  tridinaṃ dolikāyantre arkapatraiśca veṣṭitam /Kontext
RRÅ, V.kh., 7, 36.2
  bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //Kontext
RRÅ, V.kh., 7, 82.2
  golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet //Kontext
RRÅ, V.kh., 8, 63.2
  drutasya jārayettāraṃ dolāsvedena yatnataḥ //Kontext
RRÅ, V.kh., 8, 143.1
  ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet /Kontext
RRÅ, V.kh., 9, 34.2
  vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike //Kontext
RRÅ, V.kh., 9, 57.2
  dolāsvedena paktavyaṃ yāvad bhavati golakam //Kontext
RRÅ, V.kh., 9, 123.2
  tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet //Kontext
RRS, 2, 124.2
  dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /Kontext
RRS, 3, 74.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Kontext
RRS, 3, 77.1
  vastre caturguṇe baddhvā dolāyantre dinaṃ pacet /Kontext
RRS, 3, 97.2
  dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ /Kontext
RRS, 4, 67.1
  punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /Kontext
RRS, 8, 62.1
  kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /Kontext
RRS, 9, 4.2
  baddhvā tu svedayedetaddolāyantramiti smṛtam //Kontext
ŚdhSaṃh, 2, 11, 72.2
  pacet tryaham ajāmūtrair dolāyantre manaḥśilām //Kontext
ŚdhSaṃh, 2, 11, 74.1
  dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍajairdravaiḥ /Kontext
ŚdhSaṃh, 2, 11, 76.1
  dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 79.1
  kulatthakodravakvāthair dolāyantre vipācayet /Kontext
ŚdhSaṃh, 2, 11, 88.2
  svedayeddolikāyantre jayantyāḥ svarasena ca //Kontext
ŚdhSaṃh, 2, 12, 5.1
  vastreṇa dolikāyantre svedayetkāñjikaistryaham /Kontext
ŚdhSaṃh, 2, 12, 293.2
  khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā //Kontext