Fundstellen

RArṇ, 11, 138.2
  puṭena mārayedetadindragopanibhaṃ bhavet //Kontext
RArṇ, 12, 93.2
  mārayet pannagaṃ devi śakragopanibhaṃ bhavet //Kontext
RArṇ, 16, 32.0
  indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ //Kontext
RArṇ, 17, 7.1
  indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā /Kontext
RArṇ, 17, 12.1
  viṣaṃ surendragopaśca rocanā guggulustathā /Kontext
RArṇ, 17, 69.2
  indragopasamaṃ kalkaṃ puṭayogena jārayet //Kontext
RArṇ, 6, 136.3
  śodhayitvā dhamet sattvam indragopasamaṃ patet //Kontext
RArṇ, 7, 42.2
  indragopakasaṃkāśaṃ sattvaṃ patati śobhanam //Kontext
RArṇ, 7, 120.1
  samāṃśaṃ suragopasya suradālyāśca yadrajaḥ /Kontext
RArṇ, 7, 121.1
  maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ /Kontext
RArṇ, 8, 32.2
  bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ //Kontext
RArṇ, 8, 48.1
  indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt /Kontext
RCint, 3, 135.0
  ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni //Kontext
RCint, 3, 177.2
  bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //Kontext
RHT, 12, 4.1
  ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ /Kontext
RHT, 12, 6.1
  śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ /Kontext
RHT, 12, 7.2
  eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu //Kontext
RHT, 17, 3.1
  kāntaviṣarasakadaradai raktailendragopikādyaiśca /Kontext
RHT, 18, 42.1
  kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ /Kontext
RHT, 8, 11.2
  cāraṇajāraṇamātrātkurute rasamindragopanibham //Kontext
RHT, 8, 17.2
  paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham //Kontext
RMañj, 3, 36.1
  śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet /Kontext
RPSudh, 1, 135.2
  indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā //Kontext
RPSudh, 5, 88.1
  indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ /Kontext
RRÅ, V.kh., 10, 59.2
  indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam //Kontext
RRÅ, V.kh., 13, 8.1
  pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam /Kontext
RRÅ, V.kh., 13, 25.3
  pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 70.3
  pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 74.2
  iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam //Kontext
RRÅ, V.kh., 13, 87.1
  bhūlatām iṃdragopaṃ ca pāṣāṇabhedikā samam /Kontext
RRÅ, V.kh., 17, 40.1
  iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ /Kontext
RRÅ, V.kh., 17, 49.1
  iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā /Kontext
RRÅ, V.kh., 17, 51.1
  iṃdragopaṃ kulīrāsthi devadālyāśca bījakam /Kontext
RRÅ, V.kh., 17, 69.2
  iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet //Kontext
RRÅ, V.kh., 18, 177.1
  iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham /Kontext
RRÅ, V.kh., 4, 114.2
  indragopakasaṃkāśaṃ jāyate pūjayecchivam //Kontext
RRS, 2, 127.2
  indragopākṛti caiva sattvaṃ bhavati śobhanam //Kontext
RRS, 4, 72.2
  indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet /Kontext
RRS, 5, 17.1
  maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ /Kontext
RRS, 5, 18.1
  cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ /Kontext