References

RājNigh, 13, 38.2
  kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //Context
RājNigh, 13, 141.1
  mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ /Context
RājNigh, 13, 177.1
  yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /Context
RājNigh, 13, 182.1
  mṛccharkarāśmakalilo vicchāyo malino laghuḥ /Context
RājNigh, 13, 193.1
  vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam /Context
RājNigh, 13, 194.1
  ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani /Context
RājNigh, 13, 199.1
  gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ /Context
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Context