References

ÅK, 2, 1, 8.1
  sarjaguggululākṣāśca kṣārāśca lavaṇāni ca /Context
RAdhy, 1, 127.2
  lohāgre śālasudagdhaṃ varṣayet tathā //Context
RArṇ, 7, 92.1
  sarjikāsarjaniryāsapiṇyākorṇāsamanvitam /Context
RArṇ, 8, 37.1
  dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ /Context
RCint, 4, 43.2
  ūrṇā sarjarasaścaiva kṣudramīnasamanvitam //Context
RCint, 8, 63.2
  vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet //Context
RCint, 8, 126.1
  cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya /Context
RCint, 8, 194.1
  bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /Context
RCūM, 10, 81.2
  himālayottare pārśve aśvakarṇo mahādrumaḥ //Context
RCūM, 16, 12.1
  kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /Context
RHT, 10, 14.1
  ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /Context
RHT, 12, 3.1
  guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ /Context
RMañj, 3, 62.2
  ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam //Context
RRÅ, R.kh., 7, 43.1
  gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ /Context
RRÅ, V.kh., 13, 5.1
  guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /Context
RRÅ, V.kh., 19, 120.2
  nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā //Context
RRÅ, V.kh., 19, 125.1
  lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam /Context
RRS, 2, 132.2
  himālayottare pārśve aśvakarṇo mahādrumaḥ /Context