Fundstellen

RSK, 1, 9.2
  lohārkāśmajakhalve tu tapte caiva vimardayet //Kontext
RSK, 1, 50.2
  pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //Kontext
RSK, 2, 4.1
  svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije /Kontext
RSK, 2, 5.1
  khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam /Kontext
RSK, 2, 13.2
  tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ //Kontext
RSK, 2, 26.2
  athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā //Kontext
RSK, 2, 26.2
  athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā //Kontext
RSK, 2, 43.1
  jambūtvacārase tindumārkaṇḍapatraje'thavā /Kontext