Fundstellen

RAdhy, 1, 87.1
  caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam /Kontext
RAdhy, 1, 178.1
  tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /Kontext
RAdhy, 1, 182.1
  tatsūtaṃ mardayet khalve jambīrotthadravairdinam /Kontext
RAdhy, 1, 186.2
  tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //Kontext
RAdhy, 1, 188.2
  jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam //Kontext
RAdhy, 1, 190.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /Kontext
RAdhy, 1, 224.1
  jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau /Kontext
RAdhy, 1, 239.2
  tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //Kontext
RAdhy, 1, 242.2
  tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt //Kontext
RAdhy, 1, 258.1
  gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam /Kontext
RAdhy, 1, 266.1
  gālite caikagadyāṇe tithivarṇe ca hemaje /Kontext
RAdhy, 1, 284.2
  prākpramuktagartāyāṃ navadhā pūrvarītijā //Kontext
RAdhy, 1, 329.1
  piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /Kontext
RAdhy, 1, 334.1
  iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā /Kontext
RAdhy, 1, 364.2
  hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam //Kontext
RAdhy, 1, 373.2
  gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ //Kontext
RAdhy, 1, 416.2
  tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet //Kontext
RAdhy, 1, 419.1
  drutirjātā śvetadhānyābhrakodbhavā /Kontext
RAdhy, 1, 428.1
  kṣipedbindumahorātraṃ muhurbhūnāgasatvajam /Kontext
RAdhy, 1, 440.1
  nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam /Kontext
RAdhy, 1, 440.1
  nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam /Kontext
RAdhy, 1, 442.2
  gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam //Kontext
RAdhy, 1, 444.2
  hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ //Kontext
RAdhy, 1, 446.2
  kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam //Kontext
RAdhy, 1, 449.2
  itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ //Kontext
RAdhy, 1, 450.2
  ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām //Kontext
RAdhy, 1, 452.1
  jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ /Kontext