References

RAdhy, 1, 422.2
  ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam //Context
RCūM, 11, 29.2
  tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā //Context
RMañj, 6, 110.1
  vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ /Context
RPSudh, 6, 43.1
  tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam /Context
RPSudh, 6, 45.1
  vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca /Context
RRS, 2, 134.2
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet /Context
RRS, 3, 37.1
  tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau /Context
RRS, 3, 41.1
  tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /Context
ŚdhSaṃh, 2, 12, 69.1
  abhyañjayet sarpiṣā ca snānaṃ koṣṇodakena ca /Context
ŚdhSaṃh, 2, 12, 193.2
  guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut //Context